Kanda 2 AYK-025-Kousalya Ashirvachanam

साऽपनीय तमायासमुपस्पृश्य जलं शुचिः

चकार माता रामस्य मङ्गलानि मनस्विनी

शक्यसे वारयितुं गच्छेदानीं रघूत्तम

शीघ्रं विनिवर्त्तस्व वर्त्तस्व सतां क्रमे

यं पालयसि धर्मं त्वं धृत्या नियमेन

वै राघवशार्दूल धर्मस्त्वामभिरक्षतु

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु

ते त्वामभिरक्षन्तु वने सह महर्षिभिः

यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता

तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा

सत्येन महाबाहो चिरञ्जीवाभिरक्षितः

स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः

पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम

स्वस्ति साध्याश्च विश्वे मरुतश्च महर्षयः

स्वस्ति धाता विधाता स्वस्ति पूषा भगोऽर्यमा

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा

ऋतवश्चैव पक्षाश्च मासास्संवत्सराः क्षपाः

दिनानि मुहूर्त्ताश्च स्वस्ति कुर्वन्तु ते सदा

स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः

स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः

याश्चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः

स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः

शैलाः सर्वे समुद्राश्च राजा वरुण एव

द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव

नक्षत्राणि सर्वाणि ग्रहाश्च सहदेवताः

अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्

ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते

महावने विचरतो मुनिवेषस्य धीमतः

तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा

राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्

क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम्

प्लवगा वृश्चिका दंशा मशकाश्चैवकानने

सरीसृपाश्च कीटाश्च माभूवन् गहने तव

महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः

महिषाः शृङ्गिणो रौद्रा ते द्रुह्यन्तु पुत्रक

नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः

मा त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह

आगमास्ते शिवाः सन्तु सिद्ध्यन्तु पराक्रमाः

सर्वसम्पत्तये राम स्वस्तिमान् गच्छ पुत्रक

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनःपुनः

सर्वेभ्यश्चैव देवेभ्यो ये ते परिपन्थिनः

गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा

पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्

अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः

उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन

सर्वलोकप्रभुर्ब्रह्मा भूतभर्त्ता तथर्षयः

ये शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम्

इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी

स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना

ज्वलनं समुपादाय ब्राह्मणेन महात्मना

हावयामास विधिना राममङ्गलकारणात्

घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान्

उपसम्पादयामास कौसल्या परमाङ्गना

उपाध्यायः विधिना हुत्वा शान्तिमनामयम्

हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्

मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः

वाचयामास रामस्य वने स्वस्त्ययनक्रियाः

ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी

दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते

वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्

यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत् पुरा

अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्

अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्

त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः

यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्

ऋतवः सागरा द्वीपा वेदा लोका दिशश्चते

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः

इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी

गन्धैश्चापि समालभ्य राममायतलोचना

ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्

चकार रक्षां कौसल्या मन्त्रैरभिजजाप

उवाचातिप्रहृष्टेव सा दुःखवशवर्त्तिनी

वाङ्मात्रेण भावेन वाचा संसज्जमानया

आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी

अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम्

अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्

पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि

प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना

द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्

भद्रासनगतं राम वनवासादिहागतम्

द्रक्ष्यामि पुनस्त्वां तु तीर्णवन्तं पितुर्वचः

मङ्गलैरुपसम्पन्नो वनवासादिहागतः

वध्वा मम नित्यं त्वं कामान् संवर्द्ध याहि भो

मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः

अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव

इतीव चाश्रुप्रतिपूर्णलोचना समाप्य स्वस्त्ययनं यथाविधि

प्रदक्षिणं चैव चकार राघवं पुनःपुनश्चापि निपीड्य सस्वजे

तथा तु देव्या कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनःपुनः

जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः स्वयाश्रिया