Kanda 2 AYK-024-Ramasya Kousalyopadeshaha

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने

कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः

मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत्

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते

कथं भोक्ष्यते नाथो वने मूलफलान्ययम्

एतच्छ्रद्दधेत् श्रुत्वा कस्य वा भेवद्भयम्

गुणवान् दयितो राजा राघवो यद्विवास्यते

नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन्

लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि

अयं तु मामात्मभवस्तवादर्शनमारुतः

विलापदुःखसमिधो रुदिताश्रुहुताहुतिः

चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः

कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः

त्वया विहीनामिह मां शोकाग्निरतुलो महान्

प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति

अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि

तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः

श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते

भवत्या परित्यक्तो नूनं वर्त्तयिष्यति

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः

भवत्या कर्तव्यो मनसापि विगर्हितः

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः

शुश्रूषा क्रियतां तावत् हि धर्मस्सनातनः

एवमुक्ता तु रामेण कौसल्या शुभदर्शना

तथैत्युवाच सुप्रीता राममक्लिष्टकारिणम्

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः

भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्

मया चैव भवत्या कर्त्तव्यं वचनं पितुः

राजा भर्त्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः

इमानि तु महारण्ये विहृत्य नव पञ्च

वर्षाणि परमप्रीतः स्थास्यामि वचने तव

एवमुक्ता प्रियं पुत्रबाष्पपूर्णानना तदा

उवाच परमार्ता तु कौसल्या पुत्रवत्सला

नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव

यदि ते गमने बुद्धिः कृता पितुरपेक्षया

तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्

जीवन्त्या हि स्त्रिया भर्त्ता दैवतं प्रभुरेव

भवत्या मम चैवाद्य राजा प्रभवति प्रभुः

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः

भवती मनुवर्त्तेत हि धर्मरतः सदा

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः

श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु

दारुणश्चाप्ययं शोको यथैनं विनाशयेत्

राज्ञो वृद्धस्य सततं हितं चर समाहिता

व्रतोपवासनिरता या नारी परमोत्तमा

भर्त्तारं नानुवर्त्तेत सा तु पापगतिर्भवेत्

भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम्

अपि या निर्नमस्कारा निवृत्ता देवपूजनात्

शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता

एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः

अग्निकार्येषु सदा सुमनोभिश्च देवताः

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः

एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी

नियतानियताहारा भर्तृशुश्रूषणे रता

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति

यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा

कौसल्या पुत्रशोकार्त्ता रामं वचनमब्रवीत्

गमने सुकृतां बुद्धिं ते शक्नोमि पुत्रक

विनिवर्त्तयितुं वीर नूनं कालो दुरत्ययः

गच्छ पुत्रत्वमेकाग्रो भद्रं तेऽस्तु सदा विभो

पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा

प्रत्यागते महाभागे कृतार्थेचरितव्रते

पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्

कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि

यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव

गच्छेदानीं महाबाहो क्षेमेण पुनरागतः

नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा

अपीदानीं कालः स्यात् वनात् प्रत्यागतं पुनः

यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम्

तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा

उवाच रामं शुभलक्षणं वचो बभूव स्वस्त्ययनाभिकाङ्क्षिणी