Kanda 2 AYK-023-Lakshmana Santhvanam

इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः

श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः

निशश्वास महासर्पो बिलस्थ इव रोषितः

तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा

बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्

तिर्यगूर्ध्वं शरीरे पातयित्वा शिरोधराम्

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत्

अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया

कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति

यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ

किन्नाम कृपणं दैवमशक्तमभिशंससि

पापयोस्ते कथं नाम तयोः शङ्का विद्यते

सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं बुध्यसे

तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः

यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्

नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि

येनेयमागता द्वैधं तव बुद्धिर्महामते

हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि

कथं त्वं कर्मणा शक्तः कैकेयीवशवर्त्तिनः

करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्

यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं गृह्यते

जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः

मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयोः

तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्

तथाप्युपेक्षणीयं ते मे तदपि रोचते

विक्लवो वीर्यहीनो यः दैवमनुवर्त्तते

वीराः सम्भावितात्मानो दैवं पर्युपासते

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्

दैवेन विपन्नार्थः पुरुषः सोऽवसीदति

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य

दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः

यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्

अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्

प्रधावितमहं दैवं पौरुषेण निवर्त्तये

लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम्

कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता

यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः

अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव

अभिषेकविघातेन पुत्रराज्याय वर्तते

मद्बलेन विरुद्धाय स्याद्दैवबलं तथा

प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्

आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि

पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते

प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने

चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया

नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि

प्रतिजाने ते वीर माभूवं वीरलोकभाक्

राज्यं तव रक्षेयमहं वेलेव सागरम्

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव

अहमेको महीपालानलं वारयितुं बलात्

नासिराबन्धनार्थाय शरास्तम्भहेतवः

अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा

प्रगृहीतेन वै शत्रुं वज्रिणं वा कल्पये

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा मे

हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही

खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः

पतिष्यन्ति द्विपा भूमौ मेधा इव सविद्युतः

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने

कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते

बहुभिश्चैकमत्यस्यन्नेकेन बहून् जनान्

विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु

अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति

राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वं तव प्रभो

अद्य चन्दनसारस्य केयुरामोक्षणस्य

वसूनां विमोक्षस्य सुहृदां पालनस्य

अनुरूपाविमौ बाहू राम कर्म करिष्यतः

अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे

ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः

यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्करः

विमृज्य बाष्पं परिसान्त्व्य चासकृत् लक्ष्मणं राघववंशवर्द्धनः

उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य सत्पथे