Kanda 2 AYK-022-Daiva Prabhavaha

अथ तं व्यथया दीनं सविशेषममर्षितम्

श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्

आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्

उवाचेदं धैर्येण धारयन् सत्त्वमात्मवान्

निगृह्य रोषं शोकं धैर्यमाश्रित्य केवलम्

अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम्

उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे

सर्वं विसर्जयक्षिप्रं पुरु कार्यं निरत्ययम्

सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः

अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः

यस्या मदभिषेकार्थे मानसं परितप्यते

माता मे सा यथा स्यात् सविशङ्का तथा कुरु

तस्याः शङ्कामयं दुःखं मुहूर्त्तमपि नोत्सहे

मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम्

बुद्धिपूर्वं नाबुद्धंस्मरामीह कदाचन

मातॄणां वा पितुर्वाहं कृतमल्पं विप्रियम्

सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः

परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम

तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते

सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्

अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण

अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा

सुतं भरतमव्यग्रमभिषेचयिता ततः

मयि चीराजिनधरे जटामण्डलधारिणि

गतेऽरण्यं कैकेय्या भविष्यति मनस्सुखम्

बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्

तं तु नार्हामि सङ्क्लेष्टुं प्रव्रजिष्यामि माचिरम्

कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने

राज्यस्य वितीर्णस्य पुनरेव निवर्तने

कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने

यदि भावो दैवोऽयं कृतान्तविहितो भवेत्

जानासि हि यथा सौम्य मातृषु ममान्तरम्

भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा

सोभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः

उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये

कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा

ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ

यदचिन्त्यं तु तद्दैवं भूतेष्वपि हन्यते

व्यक्तं मयि तस्यां पतितो हि विपर्ययः

कश्च दैनेव सौमित्रे योद्धुमुत्सहते पुमान्

यस्य ग्रहणं किञ्चित् कर्मणोऽन्यत्र दृश्यते

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ

यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्

ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिताः

उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः

असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते

निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत्

एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना

व्याहतेऽप्यभिषेके मे परितापो विद्यते

तस्मादपरितापः संस्त्वमप्यनुविधाय माम्

प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्

एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः

मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति

अथवा किं ममैतेन राजद्रव्यमतेन तु

उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति

मा लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये

राज्यं वा वनवासो वा वनवासो महोदयः

लक्ष्मणास्मिन् खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया

दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं तथा प्रभावम्