Kanda 2 AYK-021-Lakshmnasya Viryokthihi

तथा तु विलपन्तीं तां कौसल्यां राममातरम्

उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः

रोचते ममाप्येतदार्ये यद्राघवो वनम्

त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः

नृपः किमिव ब्रूयाच्चोद्यमानः समन्मथः

नास्यापराधं पश्यामि नापि दोषं तथाविधम्

येन निर्वास्यते राष्ट्राद्वनवासाय राघवः

तं पश्याम्यहं लोके परोक्षमपि यो नरः

स्वमित्रोपि निरस्तोपि योऽस्य दोषमुदाहरेत्

देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्

अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः

पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्

यावदेव जानाति कश्चिदर्थमिमं नरः

तावदेव मया सार्द्धमात्मस्थं कुरु शासनम्

मया पार्श्वे सधनुषा तव गुप्तस्य राघव

कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ

करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये

भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति

सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते

प्रोत्साहितोऽयं कैकेय्या दुष्टो यदि नः पिता

अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः

उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्

बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ

दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्

कास्य शक्तिः श्रियं दातुं भरतायारिशासन

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः

सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति

प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः

देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः

उवाच रामं कौसल्या रुदन्ती शोकलालसा

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया

यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते

चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्

विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि

शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्

शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन्

परेण तपसायुक्तः काश्यपस्त्रिदिवं गतः

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्

त्वां नाहमनुजानामि गन्तव्यमितो वनम्

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा

त्वया सह ममश्रेयस्तृणानामपि भक्षणम्

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्

अहं प्रायमिहासिष्ये हि शक्ष्यामि जीवितुम्

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्

ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः

विलपन्तीं तदा दीनां कौसल्यां जननीं ततः

उवाच रामो धर्मात्मा वचनं धर्मसंहितम्

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम

प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्

ऋषिणा पितुर्वाक्यं कुर्वता व्रतचारिणा

गौर्हता जानता धर्मं कण्डुनापि विपश्चिता

अस्माकं कुले पूर्वं सगरस्याज्ञया पितुः

खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः

जामदग्न्येन रामेण रेणुका जननी स्वयम्

कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा

एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्

पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्

खल्वेतन्मयैकेन क्रियते पितृशासनम्

एतैरपि कृतं देवि ये मया तव कीर्त्तिताः

नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्त्तये

पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा

पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्

वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्

विक्रमं चैव सत्त्वं तेजश्च सुदुरासदम्

मम मातुर्महद्दुःखमतुलं शुभलक्षण

अभिप्रायमविज्ञाय सत्यस्य शमस्य

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्

धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्

संश्रुत्य पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा

कर्त्तव्यं वृथा वीर ध्ार्ममाश्रित्य तिष्ठता

सोहं शक्ष्यामि पितुर्नियोगमतिवर्तितुम्

पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः

तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्

धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्

तमेवमुक्त्वा सौहार्दादभ्रातरं लक्ष्मणाग्रजः

उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्

शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे

तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्

ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्

शोकः सन्धार्यतां मातर्हृदये साधुमा शुचः

वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः

त्वया मया वैदेह्या लक्ष्मणेन सुमित्रया

पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः

अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य

वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्त्यताम्

एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं

मृतेव सञ्ज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच

यथ्ौव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया

त्वानुजानामिन मां विहाय सुदुःखितामर्हसि गन्तुमेवम्

किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन

श्रेयो मुहूर्त्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात्

नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः

भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः

मातरं चैव विसञ्ज्ञकल्पामर्त्तं सौमित्रिमभिप्रतप्तम्

धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा एवार्हति तत्र वक्तुम्

अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं पराक्रमं

मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम्

धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु

ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा

यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात्तदुपक्रमेत

द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि प्रशस्ता

गुरुश्च राजा पिता वृद्धः क्रोधात् प्रहर्षाद् यदि वापि कामात्

यद्व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं कुर्यादनृशंसवृत्तिः

वै शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत्

ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्त्ता गतिः धर्मः

तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्त्तमाने

देवी मया सार्द्धमितोऽपगच्छेत् कथंस्विदन्या विधवेव नारी

सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि

यथा समाप्ते पुनराव्रजेयं यथा हि सत्येव पुनर्ययातिः

यशो ह्यहं केवलराज्यकारणन्न पृष्ठतः कर्तुमलं महोदयम्

अदीर्घकाले तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः

प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान्

अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्