Kanda 2 AYK-020-Kousalya Vilapaha

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ

आर्त्तशब्दो महान् जज्ञे स्त्रीणामतःपुरे तदा

कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य

गतिर्यः शरणं चापि रामोऽद्य प्रवत्स्यति

कौसल्यायां यथा युक्तो जनन्यां वर्त्तते सदा

तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः

क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्ज्जयन्

क्रुद्धान् प्रसादयन् सर्वान् इतोऽद्य प्रवत्स्यति

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्

यो गतिं सर्वलोकानां परित्यजति राघवम्

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः

पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः

हि चान्तःपुरे घोरमार्त्तशब्दं महीपतिः

पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने

रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः

जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्

उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्

दृष्टैव तु तदा रामं ते सर्वे सहसोत्थिताः

जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम्

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः

ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्

प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः

स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः

वर्द्धयित्वा प्रहृष्टास्ताः प्रविश्य गृहं स्त्रियः

न्यवेदयन्त त्वरिता रामामतुः प्रियं तदा

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता

प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा

अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला

ददर्श मातरं तत्र हावयन्तीं हुताशनम्

देवकार्यनिमित्तं तत्रापश्यत् समुद्यतम्

दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा

लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा

समिधः पूर्णकुम्भाश्च ददर्श रघुनन्दनः

तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्

तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम्

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्

अभिचक्राम संहृष्टा किशोरं वडवा यथा

मातरमभिक्रान्तामुपसङ्गृह्य राघवः

परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि

तमुवाच दुराधर्षं राघवं सुतमात्मनः

कौसल्यां पुत्रवात्सल्यादिदं प्रियहितं वचः

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्

प्राप्नुह्यायुश्च कीर्तिं धर्मं चोपहितं कुले

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव

अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति

दत्तमासनमालभ्य भोजनेन निमन्त्रितः

मातरं राघवः किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत्

स्वभावविनीतश्च गौरवाच्च तदानतः

प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे

देवि नूनं जानीषे महद्भयमुपस्थितम्

इदं तव दुःखाय वैदेह्या लक्ष्मणस्य

गमिष्ये दण्डकारण्यं किमनेनासनेन मे

विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने

मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम्

भरताय महाराजो यौवराज्यं प्रयच्छति

मां पुनर्दण्डकारण्ये विवासयति तापसम्

षट् चाष्टौ वर्षाणि वत्स्यामि विजने वने

आसेवमानो वन्यानि फलमूलैश्च वर्त्तयन्

सा निकृत्तेव सालस्य यष्टिः परशुना वने

पपात सहसा देवी देवतेव दिवश्च्युता

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव

रामस्तूत्थापयामास मातरं गतचेतसम्

उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम्

पांसुकुण्ठितसर्वाङ्गीं विममर्श पाणिना

सा राघवमुपासीनमसुखार्त्ता सुखोचिता

उवाच पुरुषव्यार्घमुपशृण्वति लक्ष्मणे

यदि पुत्र जायेथा मम शोकाय राघव

स्म दुःखमतो भूयः पश्येयमहमप्रजाः

एक एव हि वन्ध्यायाः शोको भवति मानसः

अप्रजास्मीति सन्तापो ह्यन्यः पुत्र विद्यते

दृष्टपूर्वं कल्याणं सूखं वा पतिपौरुषे

अपि पुत्रे तु पश्येयमिति राम स्थितं मया

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्

अहं श्रोष्ये सपत्नीनामवराणां वरा सती

अतो दुःखतरं किन्नु प्रमदानां भविष्यति

मम शोको विलापश्च यादृशोऽयमनन्तकः

त्वयि सन्निहितेप्येवमहमासं निराकृता

किं पुनः प्रोषिते तात ध्रुवं मरणमेवमे

अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता

परिवारेण कैकेय्याः समा वाप्यथवा वरा

यो हि मां सेवते कश्चिदथवाप्यनुवर्त्तते

कैकेय्याः पुत्रमन्वीक्ष्य जनो नाभिभाषते

नित्यक्रोधतया तस्याः कथं नु खरवादि तत्

कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता

दश सप्त वर्षाणि तव जातस्य राघव

आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्

तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम्

विप्रकारं सपत्नीनामेवं जीर्णापि राघव

अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्

कृपणा वर्तयिष्यामि कथं कृपणजीविकाम्

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः

दुःखसंवर्द्धितो मोघं त्वं हि दुर्गतया मया

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते

प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा

ममैव नूनं मरणं विद्यते चावकाशोऽस्ति यमक्षये मम

यदन्तकोऽद्यैव मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव

स्थिरं हि नूनं हृदयं ममायसं भिद्यते यद्भुवि नावदीर्यते

अनेन दुःखेन देहमर्पितं ध्रुवं ह्यकाले मरणं विद्यते

इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि संयमाश्च हि

तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे

यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः

गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै

अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ

अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया

भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्

व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी