Kanda 2 AYK-019-Vanavaasa Prathigna

तदप्रियममित्रघ्नो वचनं मरणोपमम्

श्रुत्वा विव्यथे रामः कैकेयीं चेदमब्रवीत्

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः

जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन्

इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः

नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः

मन्युर्न त्वया कार्यो देवि ब्रूमि तवाग्रतः

यास्यामि भव सुप्रीता वनं चीरजटाधरः

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण

नियुज्यमानो विस्रब्धः किं कुर्यामहं प्रियम्

अलीकं मानसं त्वेकं हृदयं दहतीव मे

स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्

अहं हि सीतां राज्यं प्राणानिष्टान् धनानि

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः

किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः

तव प्रियकामार्थं प्रतिज्ञामनुपालयन्

तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति

गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः

भरतं मातुलकुलादद्यैव नृपशासनात्

दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः

अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी

प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम्

एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः

भरतं मातुलकुलादुपावर्त्तयितुं नराः

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्

राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि

व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते

नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम्

यावत्त्वं वनं यातः पुरादस्मादभित्वरन्

पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा

धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः

मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते

रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः

कशये वाहतो वाजी वनं गन्तुं कृतत्वरः

तदप्रियमनार्याया वचनं दारुणोदयम्

श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्

नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे

विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम्

यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं मया

प्राणानपि परित्यज्य सर्वथा कृतमेव तत्

ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम्

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया

अनुक्तोप्यत्रभवता भवत्या वचनादहम्

वने वत्स्यामि विजने वर्षाणीह चतुर्दश

नूनं मयि कैकेयि किञ्चिदाशंससे गुणम्

यद्राजानमवोचस्त्वं ममेश्वरतरा सती

यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्

ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम्

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा

तथा भवत्या कर्त्तव्यं हि धर्मस्सनातनः

रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता

शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम्

वन्दित्वा चरणौ रामो विसञ्ज्ञस्य पितुस्तथा

कैकेय्याश्चाप्यनार्याया निष्पपात महाद्य़ुतिः

रामः पितरं कृत्वा कैकेयीं प्रदक्षिणम्

निष्क्रम्यान्तः पुरात्तस्मात् स्वं ददर्श सुहृज्जनम्

तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम

लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्द्धनः

आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्

शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन्

चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति

लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा

वनं गन्तुकामस्य त्यजतश्च वसुन्धराम्

सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया

प्रतिषिध्य शुभं छत्रं व्यजने स्वलङ्कृते

विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्

धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य

प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्

सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः

नालक्षयत रामस्य किञ्चिदाकारमानने

उचितं महाबाहुर्न जहौ हर्षमात्मनः

शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्

वाचा मधुरनया रामः सर्वं सम्मानयन् जनम्

मातुः समीपं धीरात्मा प्रविवेश महायशाः

तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः

सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्

प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम्

चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया