Kanda 2 AYK-018-Ramena Dashratha Santhvanam

ददर्शासने रामो निषण्णं पितरं शुभे

कैकेयीसहितं दीनं मुखेन परिशुष्यता

पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्

ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः

रामेत्युक्त्वा वचनं बाष्पपर्याकुलेक्षणः

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्

रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्

इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम्

निश्वसन्तं महाराजं व्यथिताकुलचेतसम्

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा

अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्

बभूव संरब्धतरः समुद्र इव पर्वणि

चिन्तयामास तदा रामः पितृहितेरतः

किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति

तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते

दीन इव शोकार्त्तो विषण्णवदनद्युतिः

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्

कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता

कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय

अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः

विवर्णवदनो दीनो हि मामभिभाषते

शारीरो मानसो वापि कच्चिदेनं बाधते

सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम्

कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने

शत्रुध्ने वा महासत्त्वे मातॄणां वा ममाशुभम्

अतोषयन्महाराजमकुर्वन् वा पितुर्वचः

मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे

यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः

कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते

कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम

उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः

किन्निमित्तमपूर्वोऽयं विकारो मनुजाधिपे

एवमुक्ता तु कैकेयी राघवेण महात्मना

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः

राजा कृपितो राम व्यसनं नास्य किञ्चन

किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते

प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम

एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य

पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा

अतिसृज्य ददानीति वरं मम विशांपतिः

निरर्थं गतजले सेतुं बन्धितुमिच्छति

धर्ममूलमिदं राम विदितं सतामपि

तत्सत्यं त्यजेद्राजा कुपितस्त्वत्कृते यथा

यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम्

करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते

ततोऽहमभिधास्यामि ह्येष त्वयि वक्ष्यति

एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्

उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ

अहं हि वचनाद्राज्ञः पतेयमपि पावके

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे

नियुक्तो गुरुणा पित्रा नृपेण हितेन

तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्

करिष्ये प्रतिजाने रामोद्विर्नाभिभाषते

तमार्जवसमायुक्तमनार्या सत्यवादिनम्

उवाच रामं कैकेयी वचनं भृशदारुणम्

पुरा दैवासुरे युद्धे पित्रा ते मम राघव

रक्षितेन वरौ दत्तौ सशल्येन महारणे

तत्र मे याचितो राजा भरतस्याभिषेचनम्

गमनं दण्डकारण्ये तव चाद्यैव राघव

यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि

आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु

सन्निदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम्

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च

भरतस्त्वभिषिच्येत यदेतदभिषेचनम्

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव

सप्त सप्त वर्षाणि दण्डकारण्यमाश्रितः

अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्

नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्

एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः

शोकसङ्क्लिष्टवदनो शक्नोति निरीक्षितुम्

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन

सत्येन महता राम तारयस्व नरेश्वरम्

इतीव तस्यां परुषं वदन्त्यां चैव रामः प्रविवेश शोकम्

प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः