Kanda 2 AYK-017-Rama Gamanam

पताकाध्वजसम्पन्नं महार्हागरुधूपितम्

अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्

गृहैरभ्रसङ्काशैः पाण्डरैरुपशोभितम्

राजमार्गं ययौ रामो मध्येनागरुधूपितम्

चन्दनानां मुख्यानामगरूणां सञ्चयैः

उत्तमानां गन्धानां क्षौमकौशाम्बरस्य

अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि

शोभमानमसम्बाधैस्तं राजपथमुत्तमम्

संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि

ददर्श तं राजपथं दिवि देवपथं यथा

दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः

नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्

आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्

यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ

पितामहैराचरितं तथैव प्रपितामहैः

अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः

ततः सुखतरं रामे वत्स्यामस्सति राजनि

अलमद्य हि भुक्तेन परमार्थैरलं नः

यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्

ततो हि नः प्रियतरं नान्यत् किञ्चिद्भविष्यति

यथाभिषेको रामस्य राज्येनामिततेजसः

एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः

आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्

हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्

नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे

यश्च रामं पश्येत्तु यं रामो पश्यति

निन्दितः वसेल्लोके स्वात्माप्येनं विगर्हते

सर्वेषां हि धर्मात्मा वर्णानां कुरुते दयाम्

चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रताः

चतुष्पथान् देवपथांश्चैत्यान्यायतनानि

प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः

राजकुलमासाद्य मेघसङ्घोपमैः शुभैः

प्रासादश्रृङ्गैर्विविधैः कैलासशिखरोपमैः

आवारयद्भिर्गगनं विमानैरिव पाण्डरैः

वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतैः

तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम्

राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्

कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः

पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः

सर्वाः समतिक्रम्य कक्ष्यादशरथात्मजः

सन्निवर्त्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात्

ततः प्रविष्टे पितुरन्तिकं तदा जनः सर्वोमुदितो नृपात्मजे

प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः