Kanda 2 AYK-016-Rama Prasthanam

तदन्तःपुरद्वारं समतीत्य जनाकुलम्

प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः

अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम्

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्

ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान्

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः

सह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः

क्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति

ते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः

तत्रैवानाययामास राघवप्रियकाम्यया

तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्

ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे

वराहरुधिराभेण शुचिना सुगन्धिना

अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम्

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया

उपेतं सीतया भूयश्चित्रया शशिनं यथा

तपन्तमिवादित्यमुपपन्नं स्वतेजसा

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः

कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति

महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम्

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः

ततः सम्मानयामास सीतामिदमुवाच

देवि देवश्च देवी समागम्य मदन्तरे

मन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम्

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा

सञ्चोदयति राजानं मदर्थं मदिरेक्षणे

सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी

जननी चार्थकामा मे केकयाधिपतेः सुता

दिष्ट्या खलु महाराजो महिष्या प्रियया सह

सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम

यादृशी परिषत्तत्र तादृशो दूत आगतः

ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि महीपतिम्

सह त्वं परिवारेण सुखमास्व रमस्व

पतिसम्मानिता सीता भर्त्तारमसितेक्षणा

आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्

कर्तुमर्हति ते राजा वासवस्येव लोककृत्

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्

कुरङ्गश्रृङ्गपाणिं पश्यन्ती त्वां भजाम्यहम्

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः

वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः

लक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम्

अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः

सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य

ततः पावकसङ्काशमारुरोह रथोत्तमम्

वैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः

मेघनादमसम्बाधं मणिहेमविभूषितम्

मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम्

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्

प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया

पर्जन्य इवाकाशे स्वनवानभिनादयन्

निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः

ततो हलहलाशब्दस्तुमुलः समजायत

तस्य निष्क्रममाणस्य जनौघस्य समन्ततः

ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः

अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः

अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः

खड्गचापधराः शूरा जग्मुराशंसवो जनाः

ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम्

सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि

हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः

कीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः

रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः

वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे

नूनं नन्दति ते माता कौसल्या मातृनन्दन

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम्

सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम्

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्

तया सुचरितं देव्या पुरा नूनं महत्तपः

रोहिणीव शशाङ्केन रामसंयोगमाप या

इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः

शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः

राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य

आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य

एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्

एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता

लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय

ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्

घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः

महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ

करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम्

प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम्