Kanda 2 AYK-015-Sumanthrasya Ramagruha Gamanam

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः

उपतस्थुरुपस्थानं सह राजपुरोहिताः

अमात्या बलमुख्याश्च मुख्या ये निगमस्य

राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः

लग्ने कर्कटके प्राप्ते जन्म रामस्य स्थिते

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्

काञ्चनाजलकुम्भाश्च भद्रपीठं स्वलङ्कृतम्

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा

गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम्

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहास्समाहिताः

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः

सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः

वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः

चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम्

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्

चन्द्रमण्डलसङ्काशमातपत्रं पाण्डरम्

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्

पाण्डरश्च वृषः सज्जः पाण्डरोऽश्वश्च संस्थितः

प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते

अष्टौ कन्या माङ्गल्याः सर्वाभरणभूषिताः

वादित्राणि सर्वाणि वन्दिनश्च तथा परे

इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्

तथा जातीयमादाय राजपुत्राभिषेचनम्

ते राजवचनात्तत्र समवेता महीपतिम्

अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयत्

पश्यामश्च राजानमुदितश्च दिवाकरः

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन्

अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः

रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम्

पूज्या राज्ञो भवन्तस्तु रामस्य विशेषतः

अयं पृच्छामि वचनात्सुखमायुष्मतामहम्

राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम्

इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्

सदासक्तं तद्वेश्म सुमन्त्रः प्रविवेशह

तुष्टावास्य तदा वंशं प्रविश्य विशांपतेः

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत

सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्

सोमसूर्यौ काकुत्स्थ शिववैश्रवणावपि

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते

गता भगवती रात्रिः कृतं कृत्यमिदं तव

बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम्

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप

दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव

वस्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्

प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्

राममानय सूतेति यदस्यभिहितोऽनया

किमिदं कारणं येन ममाज्ञा प्रतिहन्यते

चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्

इति राजा दशरथः सूतं तत्रान्वशात् पुनः

राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्

निर्जगाम नृपावासान्मन्यमानः प्रियं महत्

प्रपन्नो राजमार्गं पताकाध्वजशोभितम्

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्

सूतस्तत्र शुश्राव रामाधिकरणाः कथाः

अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्

ततो ददर्श रुचिरं कैलासशिखरप्रभम्

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्

महाकवाटविहितं वितर्दिशतशोभितम्

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्

शारदाभ्रघनप्रख्यं दीप्तमेरुगुहोपमम्

मणिभिर्वरमाल्यानां सुमहद्भिरलङ्कृतम्

मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम्

गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा

सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्

सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा

मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा

चन्द्रभास्करसङ्काशं कुबेरभवनोपमम्

महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्

मेरुश्रृङ्गसमं सूतो रामवेश्म ददर्श

उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः

उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः

रामाभिषेकसुमुखैरुन्मुखैः समलङ्कृतम्

महामेघसमप्रख्यमुदग्रं सुविभूषितम्

नानारत्नसमाकीर्णं कुब्जकैरातकावृतम्

वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन्

वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत्

ततः समासाद्य महाधनं महत् प्रहृष्टरोमा बभूव सारथिः

मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव

तत्र कैलासनिभाः स्वलङ्कृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः

प्रियान्नरान् राममते स्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो रथी

तत्र शुश्राव हर्षयुक्ता रामाभिषेकार्थकृता जनानाम्

नरेन्द्रसूनोरभिमङ्गलार्थास्सर्वस्य लोकस्य गिरः प्रहृष्टः

महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्

ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः

उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मर्त्यैः

कोट्या परार्द्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श

ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम्

रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम्

स्वलङ्कृतान् साश्वरथान् सकुञ्जरानमात्यमुख्यान् शतशश्च वल्लभान्

व्यापोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश

तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत्

अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्