Kanda 2 AYK-014-Ramyanayanaya Sumanthra Preshanam

पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि

विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत्

पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्

शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः

सत्यमाश्रित्य हि मया त्वं धर्मप्रचोदितः

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः

प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम्

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे

याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः

सत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते

सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः

सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम्

सत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः

वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम

धर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात्

प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्

समयं ममाद्येमं यदि त्वं करिष्यसि

अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया

नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा

उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्

धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा

विह्वलाभ्यां नेत्राभ्यामपश्यन्निव भूमिपः

कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः

तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया

प्रयाता रजनीदेवि सूर्यस्योदयनं प्रति

अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम्

रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः

रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्

त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया

व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्

शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम्

हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम्

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः

प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी

ततः पापसमाचारा कैकेयी पार्थिवं पुनः

उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता

किमिदं भाषसे राजन् वाक्यं गररुजोपमम्

आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्

निस्सपत्नां मां कृत्वा कृतकृत्यो भविष्यसि

नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः

राजा प्रयोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्

धर्मबन्धेन बद्धोऽस्मि नष्टा मम चेतना

ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्

ततः प्रभातां रजनीमुदिते दिवाकरे

पुण्ये नक्षत्रयोगे मुहूर्त्ते समाहिते

वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा

उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्

सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्

विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम्

संहृष्टमनुजोपेतां समृद्धविपणापणाम्

महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्

चन्दनागरुधूपैश्च सर्वतः परिधूपिताम्

तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम्

पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्

यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः

तदन्तःपुरमासाद्य व्यतिचक्राम तु जनम्

वसिष्ठः परमप्रीतः परमर्षिर्विवेश

त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्

द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम्

तमुवाच महातेजाः सूतपुत्रं विशारदम्

वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्

इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः

औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्

सर्वबीजानि गन्धाश्च रत्नानि विविधानि

क्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः

अष्टौ कन्यारुचिरा मत्तश्च वरवारणः

चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्

वाहनं नरसंयुक्तं छत्रं शशिसन्निभम्

श्वेते वालव्यजने भृङ्गारश्च हिरण्मयः

हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः

केसरी चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः

सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः

सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः

आचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः

पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह

एते चान्ये बहवः प्रीयमाणाः प्रियम्वदाः

अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः

त्वरयस्व महाराजं यथा समुदितेऽहनि

पुण्ये नक्षत्रयोगे रामो राज्यमवाप्नुयात्

इति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम्

शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः

समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्

वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे

ततः सूतो यथाकालं पार्थिवस्य निवेशने

सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्

यथा नन्दति तेजस्वी सागरो भास्करोदये

प्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः

इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः

सोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्

वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम्

ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्

आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्

बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्

उत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः

विराजमानो वपुषा मेरोरिव दिवाकरः

सोमसूर्यौ काकुत्स्थ शिववैश्रवणावपि

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते

गता भगवती रात्रिः कृतं कृत्यमिदं तव

बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्

उदतिष्ठत रामस्य समग्रमभिषेचनम्

पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः

स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति

क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्

यथा ह्यपालाः पशवो यथा सेना ह्यनायका

यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्

एवं हि भवता राष्ट्रं यत्र राजा दृश्यते

इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्

अभ्यकीर्यत शोकेन भूय एव महीपतिः

शोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः

वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं पार्थिवम्

प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत्

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः

तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः

प्रजागरपरिश्रान्तो निद्रावया वशमेयिवान्

तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्

राममानय भद्र ते नात्र कार्या विचारणा

मन्यमानः कल्याणं हृदयेन ननन्द

निर्जगाम सम्प्रीत्या त्वरितो राजशासनात्

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया

व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित्

इति सूतो मतिं कृत्वा हर्षेण महता वृतः

निर्जगाम महाबाहू राघवस्य दिदृक्षया

सागरह्रदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात्

निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः

ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन्

ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान्