Kanda 2 AYK-012-Kaikeyyu Palambhaha

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः

चिन्ताम् अभिसमापेदे मुहूर्त्तं प्रतताप

अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः

इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम्

प्रतिलभ्य चिरात् सञ्ज्ञां कैकेयीवाक्यताडितः

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः

असंवृतायाम् आसीनो जगत्यां दीर्घमुच्छ्वसन्

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः

अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः

मोहमापेदिवान् भूयः शोकोपहतचेतनः

चिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः

कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि

किं कृतं तव रामेण पापे पापं मयापि वा

यदा ते जननीतुल्यां वृत्तिं वहति राघवः

तस्यैव त्वमनर्थाय किन्निमित्तमिहोद्यता

त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता

अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा

जीवलोको यथा सर्वो रामस्याह गुणस्तवम्

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्

जीवितं वात्मनो रामं त्वेव पितृवत्सलम्

परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्

अपश्यतस्तु मे रामं नष्टा भवति चेतना

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना

तु रामं विना देहे तिष्ठेत्तु मम जीवितम्

तदलं त्यज्यतामेष निश्चयः पापनिश्चये

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे

किमिदं चिन्तितं पापे त्वया परमदारुणम्

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये

अस्तु यत् तत् त्वया पूर्वं व्याहृतं राघवं प्रति

मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे

तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्

तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्

आविष्टासि गृहं शून्यं सा त्वं परवशं गता

इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहान् अयम्

अनयो नयसम्पन्ने यत्र ते विकृता मतिः

हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम

अकरोस्त्वं विशालाक्षि तेन श्रद्दधाम्यहम्

ननु ते राघवस्तुल्यो भरतेन महात्मना

बहुशो हि सुबाले त्वं कथाः कथयसे मम

तस्य धर्मात्मनो देवि वने वासं यशस्विनः

कथं रोचयसे भीरु नव वर्षाणि पञ्च

अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः

कथं रोचयसे वासमरण्ये भृशदारुणे

रोचयस्यभिरामस्य रामस्य शुभलोचने

तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्

रामो हि भरताद् भूयस्तव शुश्रूषते सदा

विशेषं त्वयि तस्मात्तु भरतस्य लक्षये

शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्

कस्ते भूयस्तरं कुर्याद् अन्यत्र मनुजर्षभात्

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्

परिवादोऽपवादो वा राघवे नोपपद्यते

सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा

गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः

सत्येन लोकान् जयति दीनान् दानेन राघवः

गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान्

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्

विद्या गुरुशुश्रूषा ध्रुवाण्येतानि राघवे

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्

पापमाशंससे रामे महर्षिसमतेजसि

स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः

कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम्

क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता

अप्यहिंसा भूतानां तमृते का गतिर्मम

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः

दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि

पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते

तत्सर्वं तव दास्यामि मा त्वां मन्युराविशेत्

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते

शरणं भव रामस्य माधर्मो मामिह स्पृशेत्

इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्

घूर्णमानं महाराजं शोकेन समभिप्लुतम्

पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः

प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः

यदि दत्त्वा वरं राजन् पुनः प्रत्यनुतप्यसे

धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि

यदा समेता बहवस्त्वया राजर्षयः सह

कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि

यस्याः प्रसादे जीवामि या मामभ्यपालयत्

तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि

किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप

यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे

शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ

अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्

सागरः समयं कृत्वा वेलामतिवर्त्तते

समयं मा नृतं कार्षीः पूर्वं वृत्तमनुस्मरन्

त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य

सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते

भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्

यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः

पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते

एकाहमपि पश्येयं यद्यहं राममातरम्

अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम

भरतेनात्मना चाहं शपे ते मनुजाधिप

यथा नान्येन तुष्येयमृते रामविवासनात्

एतावदुक्त्वा वचनं कैकेयी विरराम

विलपन्तं राजानं प्रतिव्याजहार सा

श्रुत्वा राजा कैकेय्या वृतं परमशोभनम्

रामस्य वने वासमैश्वर्यं भरतस्य

नाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः

प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्

दुःखशोकमयीं घोरां राजा सुखितोऽभवत्

देव्या व्यवसायं घोरं शपथं कृतम्

ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत्

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः

हृततेजा यथा सर्पो बभूव जगतीपतिः

दीनया तु गिरा राजा इति होवाच कैकयीम्

अनर्थमिममर्थाभं केन त्वमुपदर्शिता

भूतोपहतचित्तेव ब्रुवन्ती मां लज्जसे

शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा

बालायास्तत्त्विदानीं ते लक्षये विपरीतवत्

कुतो वा ते भयं जातं या त्वमेवंविधं वरम्

विरमैतेन भावेन त्वमेतेनानृतेन वा

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य

नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि

किन्नु दुःखमलीकं वा मयि रामे पश्यसि

कथञ्चिदृते रामाद्भरतो राज्यमावसेत्

रामादपि हितं मन्ये धर्मतो बलवत्तरम्

कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते

मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम्

तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्

किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्

यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा

कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया

यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति

किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते

किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्

यदा यदा हि कौसल्या दासीवच्च सखीव

भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति

सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा

मया सत्कृता देवी सत्कारार्हा कृते तव

इदानीं तत्तपति मां यन्मया सुकृतं त्वयि

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्

विप्रकारं रामस्य सम्प्रयाणं वनस्य

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति

कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्

मां पञ्चत्वमापन्नं रामं वनमाश्रितम्

वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति

हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी

हि राममहं दृष्ट्वा प्रविशन्तं महावने

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्

सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि

हि प्रव्राजिते रामे देवि जीवितुमुत्सहे

सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्

रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः

अनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे

गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः

अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम्

धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा

अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव

दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता

अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा

रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये

बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्

मया ह्यपितृकः पुत्रः महात्मा दुरात्मना

तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति

बालिशो बत कामात्मा राजा दशरथो भृशम्

स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति

व्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः

भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्

वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति

यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः

प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति

शुद्धभावो हि भावं मे तु ज्ञास्यति राघवः

वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति

राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्

मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्

मृते मयि गते रामे वनं मनुजपुङ्गवे

इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे

कौसल्यां मां रामं पुत्रौ यदि हास्यति

दुःखान्यसहती देवी मामेवानुमरिष्यति

कौसल्यां सुमित्रां मां पुत्रैस्त्रिभिः सह

प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव

मया रामेण त्यक्तं शाश्वतं सत्कृतं गुणैः

इक्ष्वाकुकुलमक्षोभ्यम् आकुलं पालयिष्यसि

प्रियं चेद् भरतस्यैतद् रामप्रवाजनं भवेत्

मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः

मृते मयि गते रामे वनं पुरुषपुङ्गवे

सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि

अकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे

सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा

कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः

पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति

यस्य त्वाहारसमये सूदाः कुण्डलधारिणः

अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम्

कथं नु कषायाणि तिक्तानि कटुकानि

भक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति

महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः

काषाय-परिधानस्तु कथं भूमौ निवत्स्यति

कस्यैतद् दारुणं वाक्यम् एवंविधमचिन्तितम्

रामस्यारण्यगमनं भरतस्याभिषेचनम्

धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा

ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम्

अनर्थभावेऽर्थपरे नृशंसे

ममानुतापाय निविष्टभावे

किमप्रियं पश्यसि मन्निमित्तं

हितानुकारिण्यथवापि रामे

परित्यजेयुः पितरो हि पुत्रान्

भार्याः पतींश्चापि कृतानुरागाः

कृत्स्नं हि सर्वं कुपितं जगत् स्याद्

दृष्ट्वैव रामं व्यसने निमग्नम्

अहं पुनर्देवकुमाररूपम्

अलङ्कृतं तं सुतमाव्रजन्तम्

नन्दामि पश्यन्नपि दर्शनेन

भवामि दृष्ट्वा पुनर्युवेव

विनापि सूर्येण भवेत् प्रवृत्तिर्

अवर्षता वज्रधरेण वापि

रामं तु गच्छन्तमितः समीक्ष्य

जीवेन्न कश्चित्त्विति चेतना मे

विनाशकामाम् अहिताम् अमित्राम्

आवासयं मृत्युमिवात्मनस्त्वाम्

चिरं बताङ्केन धृतासि सर्पी

महाविषा तेन हतोऽस्मि मोहात्

मया रामेण लक्ष्मणेन

प्रशास्तु हीनो भरतस्त्वया सह

पुरं राष्ट्रं निहत्य बान्धवान्

ममाहितानां भवाभिहर्षिणी

नृशंसवृत्ते व्यसनप्रहारिणि

प्रसह्य वाक्यं यदिहाद्य भाषसे

नाम ते केन मुखात्पतन्त्यधो

विशीर्यमाणा दशनाः सहस्रधा

किञ्चिदाहाहितमप्रियं वचो

वेत्ति रामः परुषाणि भाषितुम्

कथं नु रामे ह्यभिरामवादिनि

ब्रवीषि दोषान् गुणनित्यसम्मते

प्रताम्य वा प्रज्वल वा प्रणश्य वा

सहस्रशो वा स्फुटिता महीं व्रज

ते करिष्यामि वचः सुदारुणं

ममाहितं केकयराजपांसनि

क्षुरोपमां नित्यमसत्प्रियंवदां

प्रदुष्टभावां स्वकुलोपघातिनीम्

जीवितुं त्वां विषहेऽमनोरमां

दिधक्षमाणां हृदयं सबन्धनम्

जीवितं मेऽस्ति कुतः पुनः सुखं

विनात्मजेनात्मवतः कुतो रतिः

ममाहितं देवि कर्तुमर्हसि स्पृशामि

पादावपि ते प्रसीद मे

भूमिपलो विलपन्ननाथवत्

स्त्रिया गृहीतो हृदयेऽतिमात्रया

पपात देव्याश्चरणौ प्रसारिताव्

उभावसंस्पृश्य यथातुरस्तथा