विदर्शिता यदा देवी कुब्जया पापया भृशम्
तदा शेते स्म सा भूमौ दिग्ध-विद्धेव किन्नरी
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी
मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा
नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी
मुहूर्त्तं चिन्तयामास मार्गमात्ममुखावहम्
सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम्
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा
अथ सा मर्षिता देवी सम्यक् कृत्वा विनिश्चयम्
संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे
तया तान्यपविद्धानि माल्यान्याभरणानि च
अशोभयन्त वसुधां नक्षत्राणि यथा नभः
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा
एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्
उपस्थानम् अनुज्ञाप्य प्रविवेश निवेशनम्
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः
पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः
शुक-बर्हिण-सङ्घुष्टं क्रौञ्च-हंस-रुतायुतम्
वादित्र-रव-सङ्घुष्टं कुब्जा-वामनिका-युतम्
लतागृहैश्चित्रगृहैश् चम्पकाशोकशोभितैः
दान्तराजतसौवर्ण-वेदिकाभिः समायुतम्
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्
दान्तराजतसौवर्णैः संवृतं परमासनैः
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम्
तत् प्रविश्य महाराजः स्वमन्तःपुरम् ऋद्धिमत्
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे
स काम-बल-संयुक्तो रत्यर्थं मनुजाधिपः
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च
न हि तस्य पुरा देवी तां वेलाम् अत्यवर्त्तत
न च राजा गृहं शून्यं प्रविवेश कदाचन
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत
यथा-पुरम् अविज्ञाय स्वार्थ-लिप्सुम् अपण्डिताम्
प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः
देव देवी भृशं क्रुद्धा क्रोधागारम् अभिद्रुता
प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मनाः
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः
तत्र तां पतितां भूमौ शयानाम् अतथोचिताम्
प्रतप्त इव दुःखेन सोपश्यज्जगतीपतिः
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्
अपापः पापसङ्कल्पं ददर्श धरणीतले
लतामिव विनिष्कृत्तां पतितां देवतामिव
किन्नरीम् इव निर्धूतां च्युताम् अप्सरसं यथा
मायामिव परिभ्रष्टां हरिणीमिव संयुताम्
करेणुमिव दिग्धेन विद्धां मृगयुना वने\*
महागज इवारण्ये स्नेहात् परिममर्श ताम्
परिमृश्य च पाणिभ्याम् अभिसन्त्रस्तचेतनः
कामी कमलपत्राक्षीमुवाच वनितामिदम्
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्
देवि केनाभिशप्तासि केन वासि विमानिता
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि
भूतोपहतचित्तेव मम चित्तप्रमाथिनी
सन्ति मे कुशला वैद्यास् त्वभितुष्टाश्च सर्वशः
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्
कः प्रियं लभतामद्य को वा सुमहदप्रियम्
मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम्
दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चनः
अहं चैव मदीयाश्च सर्वे तव वशानुगाः
न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
यावदावर्त्तते चक्रं तावती मे वसुन्धरा
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः
वङ्गाङ्गमगध मत्स्याः समृद्धाः काशिकोसलाः
तत्र जातं बहुद्रव्यं धनधान्यमजाविकम्
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्
तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान्
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्
परिपीडयितुं भूयो भर्त्तारमुपचक्रमे