Kanda 2 AYK-009-Kaikeyyaha Krodhagara Praveshaha

एवमुक्ता तु कैकेयी कोपेन ज्वलितानना

दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत्

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्

यौवराज्ये भरतं क्षिप्रमेवाभिषेचये

इदं त्विदानीं सम्पश्ये केनोपायेन मन्थरे

भरतः प्राप्नुयाद्राज्यं तु रामः कथञ्चन

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी

रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्

हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां मे

यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्

किं स्मरसि कैकेयि स्मरन्ती वा निगूहसे

यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि

मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि

श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम्

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी

किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्

कथय त्वं ममोपायं केनोपायेन मन्थरे

भरतः प्राप्नुयाद्राज्यं तु रामः कथञ्चन

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी

रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्

तव दैवासुरे युद्धे सह राजर्षिभिः पतिः

अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्

दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति

वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः

शम्बर इति ख्यातः शतमायो महासुरः

ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः

तस्मिन् महति सङ्ग्रामे पुरुषान् क्षतविक्षतान्

रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः

तत्राकरोन्महद्युद्धं राजा दशरथस्तदा

असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः

अपवाह्य त्वयादवि सङ्ग्रामान्नष्टचेतनः

तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया

तृष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने

सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ

गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना

अनभिज्ञा ह्यहं देवि त्ययैव कथिता पुरा

कथैषा तव तु स्नेहान्मनसा धार्यते मया

तौ वरौ याच भर्तारं भरतस्याभिषेचनम्

प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्

प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते

शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी

मा स्मैनं प्रत्युदीक्षथा मा चैनमभिभाषथाः

रुदन्ती चापि तु दृष्ट्वा जगत्यां शोकलालसा

दयितां त्वं सदा भर्त्तुरत्र मे नास्ति संशयः

त्वत्कृते महाराजो विशेदपि हुताशनम्

त्वां क्रोधयितुं शक्तो क्रुद्धां प्रत्युदीक्षितुम्

तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्

ह्यतिक्रमितुं शक्तस्तववाक्यं महीपतिः

मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः

मणिमुक्तं सुवर्णानि रत्नानि विविधानि

दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः

यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्

तौ स्मारय महाभागे सौऽर्थो मा त्वामतिक्रमेत्

यदा तु ते वरं द्यात् स्वयमुत्थाप्य राघवः

व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्

रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च

भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्

रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः

रामप्रवाजनं चैव देवि याचस्व तं वरम्

एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति

भरतश्च हतामित्रस्तव राजा भविष्यति

तेन कालेन पुत्रस्ते कृतमूलो भविष्यति

सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्द्धमात्मवान्

प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा

रामाभिषेकसम्भारान्निगृह्य विनिवर्त्तय

अनर्थमर्थरूपेण ग्राहिता सा ततस्तया

हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्

सा हि वाक्येन कुब्जायाः किशोरीवोत्पथङ्गता

कैकेयी विस्मयं प्राप्ता परं परमदर्शना

कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्

पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये

त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी

नाहं समवबुद्ध्येयं कुब्जे राज्ञः चिकीर्षितम्

सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः

त्वं पद्ममिव वातेन सन्नता प्रियदर्शना

उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतम्

अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्

परिपूर्णं तु जघनं सुपीनौ पयोधरौ

विमलेन्दु समं वक्त्रमहो राजसि मन्थरे

जघनं तव निर्घुष्टं रशनादामशोभितम्

जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ

त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी

अग्रतो मम गच्छन्ती राजहंसीव राजसे

आसन् याः शम्बरे मायाः सहस्रमसुराधिपे

सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः

तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्

मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते

अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्

अभिषिक्ते भरते राघवे वनं गते

जात्येन सुवर्णे सुनिष्टप्तेन मन्थरे

लब्धार्था प्रतीता लेपयिष्यामि ते स्थगु

मुखे तिलकं चित्रं जातरूपमयं शुभम्

कारयिष्यामि ते कुब्जे शुभान्याभरणानि

परिधाय शुभे वस्त्रे देवतेव चरिष्यसि

चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना

गमिष्यसि गतिं मुख्या गर्वयन्ती द्विषज्जनम्

तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः

पादौ परिचरिष्यन्ति यथैव त्वं सदा मम

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्

शयानां शयने शुभ्रे वेद्यामग्निशिखामिव

गतोदके सेतुबन्धो कल्याणि विधीयते

उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय

तथा प्रोत्साहिता देवी गत्वा मन्थरया सह

क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता

अनेकशतसाहस्रं मुक्ताहारं वराङ्गना

अवमुच्य वरार्हाणि शुभान्याभरणानि

ततो हेमोपमा तत्र कुब्जावाक्यवशङ्गता

संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्

इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि

वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्

सुवर्णेन मे ह्यर्थो रत्नैर्न भूषणैः

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते

अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः

उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्

प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता तप्स्यसे

अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते

तथातिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः

निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः

यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि

वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति

अहं हि नैवास्तरणानि स्रजो चन्दनं नाञ्जनपानभोजनम्

किञ्चिदिच्छामि चेह जीवितं चेदितो गच्छति राघवो वनम्

अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी

असंवृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी

उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा

नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका