Kanda 2 AYK-008-Mandthara Durbhodhaha

मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं तत्

उवाचेदं ततो वाक्यं कोपदुःखसमन्विता

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे

शोकसागरमध्यस्थमात्मानं नावबुध्यसे

मनसा प्रहसामि त्वां देवि दुःखार्दिता सती

यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत्

शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्

अरेः सपत्नीपुत्रस्य वृद्धिं मृत्यारिवागताम्

भरतादेव रामस्य राज्यसाधारणाद्भयम्

तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते

लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः

शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि

राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः

विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः

भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते

यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्

उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः

एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि

पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः

अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः

रामस्यैव गुणान् देवी कैकेयी प्रशशंस

धर्मज्ञो जुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः

रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति

भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति

सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्

पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः

सा त्वमभ्युदये प्राप्ते वर्तमाने मन्थरे

भविष्यति कल्याणे किमर्थं परितप्यसे

यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः

कौसल्यातोऽतिरिक्तं सोऽनुशुश्रूषते हि माम्

राज्यं यदि हि रामस्य भरतस्यापि तत्तथा

मन्यते हि यथात्मानं तथा भ्रातॄंस्तु राघवः

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता

दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत्

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे

शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे

भविता राघवो राजा राघवस्यानु यः सुतः

राजवंशात्तु कैकेयी भरतः परिहास्यते

हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि

स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः

स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि

असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति

अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले

साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे

सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्

देशान्तरं वा नयिता लोकान्तरमथापि वा

बाल एव हि मातुल्यं भरतो नायितस्त्वया

सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि

भरतस्याप्यनुवशः शत्रुघ्नोपि समागतः

लक्ष्मणो हि यथा रामं तथासौ भरतं गतः

श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः

सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात्

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः

अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्

तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति

रामस्तु भरते पापं कुर्यादिति संशयः

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः

एतद्धि रोचते मह्यं भृशं चापि हितं तव

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति

यदि चेद्भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति

ते सुखोचितो बालो रामस्य सहजो रिपुः

समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्

प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया

राममाता सपत्नी ते कथं वैरं यातयेत्

यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम्

तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि

यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति

अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम्