Kanda 2 AYK-007-Mandthara Manthranam

ज्ञातिदासी यतोजाता कैकेय्यास्तु सहोषिता

प्रसादं चन्द्रसङ्काशमारुरोह यदृच्छया

सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्

अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम्

वृतां छन्दपथैश्चापि शिरःस्नातजनैर्वृताम्

माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्

शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्

संप्रहृष्टजनाकीर्णां ब्रह्मघोषोभिनादिताम्

प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम्

प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्

अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता

प्रहर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम्

अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती

राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति

अतिमात्रप्रहर्षोऽयं किं जनस्य शंस मे

कारयिष्यति किं वापि संप्रहृष्टो महीपतिः

विदीर्यमाणा हर्षेण धात्री तु परया मुदा

आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम्

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्

राजा दशरथो राममभिषेचयिताऽनघम्

धात्र्यास्तु वचनं श्रुत्वा कुब्जाक्षिप्रममर्षिता

कैलासशिखराकारात् प्रासादादवरोहत

सा दह्यमाना कोपेन मन्थरा पापदर्शिनी

शयानामेत्य कैकेयीमिदं वचनमब्रवीत्

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्त्तते

उपप्लुतमघौघेन किमात्मानं बुध्यसे

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे

चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः

कुब्जया पापदर्शिन्या विषादमगमत्परम्

कैकेयी त्वब्रवीत्कुब्जां कच्चित् क्षेमं मन्थरे

विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्

उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी

विषादयन्ती प्रोवाच भेदयन्ती राघवम्

अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्

रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता

दह्यमानानलेनेव त्वद्धितार्थमिहागता

तव दुःखेन कैकेयि मम दुःखं महद्भवेत्

त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र संशयः

नराधिपकुले जाता महिषी त्वं महीपतेः

उग्रत्वं राजधर्माणां कथं देवि बुध्यसे

धर्मवादी शठो भर्ता श्लक्ष्णवादी दारुणः

शुद्धभावेन जानीषे तेनैवमतिसन्धिता

उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्

अर्थेनैवाद्य ते भर्त्ता कौसल्यां योजयिष्यति

अपवाह्य दुष्टात्मा भरतं तव बन्धुषु

काल्ये स्थापयिता रामं राज्ये निहतकण्टके

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया

आशीविष इवाङ्केन बाले परिहृतस्त्वया

यथा हि कुर्यात् सर्पो वा शत्रुर्वा प्रत्युपेक्षितः

राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता

पापेनानृतसान्त्वेन बाले नित्यसुखोचिते

रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव

त्रायस्व पुत्रमात्मानं मां विस्मयदर्शने

मन्थराया वचः श्रुत्वा शयाना सा शुभानना

उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी

अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता

एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम्

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा

कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम्

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्

एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते

रामे वा भरते वाहं विशेषं नोपलक्षये

तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति

प्रियं प्रियार्हे सुवचं वचो वरम्

तथा ह्यवोचस्त्वमतः प्रियोत्तरं

वरं वरं ते प्रददामि तं वृणु