Kanda 2 AYK-006-Abhishekaartham Janollasaha

गते पुरोहिते रामः स्नातो नियतमानसः

सह पत्न्या विशालाक्ष्या नारायणमुपागमत्

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा

महते दैवतायाज्यं जुहाव ज्वलितेऽनले

शेषं हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्

ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः

श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः

अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः

तत्र श्रृण्वन् सुखा वाचः सूतमागधवन्दिनाम्

पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्

विमलक्षौमसंवीतो वाचयामास द्विजान्

तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा

अयोध्यां पूरयामास तूर्यघोषानुनादितः

कृतोपवासं तु तदा वैदेह्या सह राघवम्

अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्

प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्

सिताभ्रशिखराभेषु देवतायतनेषु

चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु

नानापण्यसमृद्धेषु वणिजामापणेषु

कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु

ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा

नटनर्तकसङ्घानां गायकानां गायताम्

मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः

रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु

बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः

रामाभिषेकसंयुक्ताश्चक्रुरेवं मिथः कथाः

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः

राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने

प्रकाशकरणार्थं निशागमनशङ्कया

दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः

अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः

आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्

समेत्य सङ्घशः सर्वे चत्वरेषु सभासु

कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्

अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः

ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः

चिराय भविता गोप्ता दृष्टलोकपरावरः

अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः

यथा भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः

चिरञ्जीवतु धर्मात्मा राजा दशरथोऽनघः

यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्

एवंविधं कथयतां पौराणां शुश्रुवुस्तदा

दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्

रामस्य पूरयामासुः पुरीं जानपदा जनाः

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः

पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः

ततस्तदिन्द्रिक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः

समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्