Kanda 2 AYK-004-Ramaya Dasharatha Syopadeshaha

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः

मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः सनिश्चयम्

श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः

रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः

अथान्तर्गृहमाविश्य राजा दशरथस्तदा

सूतमामन्त्रयामास रामं पुनरिहानय

प्रतिगृह्य तद्वाक्यं सूतः पुनरुपाययौ

रामस्य भवनं शीघ्रं राममानयितुं पुनः

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः

श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्

प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्

यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति

श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः

प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः

प्रेवशयामास गृहं विवक्षुः प्रियमुत्तमम्

प्रविशन्नेव श्रीमान् राघवो भवनं पितुः

ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः

प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः

प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः

अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि

दत्तमिष्टमधीतं मया पुरुषसत्तम

अनुभूतानि चेष्टानि मया वीर सुखान्यपि

देवर्षिपितृविप्राणामनृणोस्मि तथात्मनः

किञ्चिन्मम कर्त्तव्यं तवान्यत्राभिषेचनात्

अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि

अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्

अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक

सनिर्घातादिवोल्का पततीह महास्वना

उल्कानिर्गतज्वालानिर्घातः अमेघाशनिः

अवष्टब्धं मे राम नक्षत्रं दारुणैर्ग्रहैः

आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः

प्रायेण हि निमित्तानामीदृशानां समुद्भवे

राजा हि मृत्युमाप्नोति घोरां वापदमृच्छति

तद्यावदेव मे चेतो विमुञ्चति राघव

तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः

अद्य चन्र्दोभ्युपगतः पुष्यात् पूर्वं पुनर्वसू

श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैव चिन्तकाः

ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्

श्वस्त्वाहमभिषेक्ष्याभि यौवराज्ये परन्तप

तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना

सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः

भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि

विप्रोषितश्च भरतो यावदेव पुरादितः

तावदेवाभिषेकस्ते प्राप्तकालो मतो मम

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः

जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रिया

किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः

सतां तु धर्मनित्यानां कृतशोभि राघव

इत्युक्तः सोभ्यनुज्ञातः श्वोभाविन्यभिषेचने

व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्

प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने

तत्क्षणेन निर्गम्य मातुरन्तः पुरं ययौ

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्

वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा

सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्

तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा

सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्

प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्

तथा सन्नियमामेव सोऽभिगम्याभिवाद्य

उवाच वचनं रामो हर्षयंस्तामिदं तदा

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि

भविता श्वोभिषेको मे यथा मे शासनं पितुः

सीतयाप्युपवस्तव्या रजनीयं मया सह

एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने

तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्

हर्षबाष्पकलं वाक्यमिदं राममभाषत

वत्स रामचिरञ्जीव हतास्ते परिपन्थिनः

ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय

कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक

येन त्वया दशरथो गुणैराराधितः पिता

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे

येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति

इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत्

प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव

लक्ष्मणेमां मया सार्द्धं प्रशाधित्वं वसुन्धराम्

द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानि

जीवितं हि राज्यं त्वदर्थमभिकामये

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य

अभ्यनुज्ञाप्य सीतां जगाम स्वं निवेशनम्