Kanda 2 AYK-003-Abhisheka Sambhara Samgrahanam

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः

प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः

अहोस्मि परमप्रीतः प्रभावश्चातुलो मम

यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ

इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत्

वसिष्ठं वामदेवं तेषामेवोपश्रृण्वताम्

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः

यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्

शनैस्तस्मिन् प्रशान्ते जनघोषे जनाधिपः

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्

अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि

तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्

सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि

शुक्लमाल्यांश्च लाजांश्च पृथक् मधुसर्पिषी

अहतानि वासांसि रथं सर्वायुधान्यपि

चतुरङ्गबलं चैव गजं शुभलक्षणम्

चामरव्यजने श्वेते ध्वजं छत्रं पाण्डरम्

शतं शातकुम्भानां कुम्भानामग्निवर्चसाम्

हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म

उपस्थापयत प्रातरग्न्यागारं महीपतेः

यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम्

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य

चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः

प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम्

द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत्

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्

घृतं दधि लाजाश्च दक्षिणाश्चापि पुष्कलाः

ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्

सर्वे तालावचरा गणिकाश्च स्वलङ्कृताः

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः

देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः

उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्

दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः

महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम्

एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य

कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ

ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्

रामः कृतात्मा भवता शीघ्रमानीयतामिति

तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्

रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम्

अथ तत्र समासीनास्तदा दशरथं नृपम्

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः

म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः

उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम्

तेषां मध्ये राजर्षिर्मरुतामिव वासवः

प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्

चन्द्रकान्ताननं राममतीव प्रियदर्शनम्

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः

ततर्प समायान्तं पश्यमानो नराधिपः

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्

तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः

प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्

तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम्

दिदेश राजा रुचिरं रामाय परमासनम्

तदासनवरं प्राप्य व्यदीपयत राघवः

स्वयैव प्रभया मेरुमुदये विमलो रविः

तेन विभ्राजता तत्र सा सभाभिव्यरोचत

विमलग्रहनक्षत्र शारदी द्यौरिवेन्दुना

तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्

अलङ्कृतमिवात्मानमादर्शतलसंस्थितम्

तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः

उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः

यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि

गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः

कामक्रोधसमुत्थानि त्यजेथा व्यसनानि

परोक्षया वर्त्तमानो वृत्त्या प्रत्यक्षया तथा

अमात्य प्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय

कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून्

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्

तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः

त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्

सा हिरण्यं गाश्चैव रत्नानि विविधानि

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा

अथाभिवाद्य राजानं रथमारुह्य राघवः

ययौ स्वं द्युतिमद्वेश्म जनौधैः प्रतिपूजितः

ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु

नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः