Kanda 2 AYK-002-Ramabhisheka Charcha

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः

हितमुद्धर्षणं चैवमुवाच प्रथितं वचः

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना

स्वरेण महता राजा जीमूत इव नादयन्

राजलक्षणयुक्तेन कान्तेनानुपमेन

उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्

विदितं भवतामेतद्यथा मे राज्यमुत्तमम्

पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम्

सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्

श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता

प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्

पाण्डरस्यातपत्रस्य च्छायायां जरितं मया

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः

पिरश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते

सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः

पुरन्दरसमो वीर्ये रामः परपुरञ्जयः

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम्

अनुरूपः वै नाथो लक्ष्मीवाल्लँक्ष्मणाग्रजः

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्

अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम्

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै

यदीदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्

भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम्

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया

इति ब्रूवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः

स्निग्धोनुनादी सञ्जज्ञे तत्र हर्षसमीरितः

जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः

ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह

समेत्य मन्त्रयित्वा तु समताङ्गतबुद्धयः

ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव

रामं युवराजानमभिषिञ्चस्व पार्थिवम्

इच्छामो हि महाबाहुं रघुवीरं महाबलम्

गजेन महतायान्तं रामं छत्रावृताननम्

इति तद्वचनं श्रुवा राजा तेषां मनः प्रियम्

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्

श्रुत्वैव वनचं यन्मे राघवं पतिमिच्छथ

राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः

कथं नु मयि धर्मेण पृथिवीमनुशासति

भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्

ते तमूचुर्महात्मानं पौरजानपदैः सह

बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते

गुणान् गुणवतो देव देवकल्पस्य धीमतः

प्रियानानन्दनान् कृत्स्नान् प्रवक्षामोऽद्य तान् श्रृणु

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः

इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते

रामः सत्पुरुषो लोके सत्यधर्मपरायणः

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः

बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः

धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः

मुदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः

प्रियवादी भूतानां सत्यवादी राघवः

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः

सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित्

गान्धर्वे भुवि श्रेष्ठो बभूव भरताग्रजः

कल्याणाभिजनः साधुरदीनात्मा महामतिः

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः

यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा

गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते

सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान्

शुश्रूषन्ते वः शिष्याः कच्चित् कर्मसु दंशिताः

इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः

उत्सवेषु सर्वेषु पितेव परितुष्यति

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः

स्मितपूर्वाभिभाषी धर्मं सर्वात्मना श्रितः

सम्यग्योक्ता श्रेयसां विगृह्यकथारुचिः

उत्तरोत्तरयुक्तौ वक्ता वाचस्पतिर्यथा

सुभ्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम्

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः

प्रजापालनतत्त्वज्ञो रागोपहतेन्द्रियः

शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम्

नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन

हन्त्येव नियमाद्वध्यान्न वध्ये कुप्यति

शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम्

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः\*

तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम्

लोकपालोपमं नाथमकामयत मेदिनी\*

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः\*

बलमारोग्यमायुश्च रामस्य विदितात्मनः

देवासुरमनुष्येषु सगन्धर्वोरगेषु च\*

आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः\*

स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः

सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः\*

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम्\*

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्

पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम्\*

तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्

हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि\*