Kanda 2 AYK-001-Ramaguna Varnanam

गच्छता मातुलकुलं भरतेन तदानघः

शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः

तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः

मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः

तत्रापि निवसन्तौ तौ तर्प्यमाणौ कामतः

भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ

उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः

स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः

तेषामपि महातेजा रामो रतिकरः पितुः

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः

हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः

अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा

यथा वरेण देवानामदितिर्वज्रपाणिना

हि रूपोपपन्नश्च वीर्य्यवाननसूयकः

भूमावनुपमः सूनुर्गुणैर्दशरथोपमः

तु नित्यं प्रशान्तात्मा मृदुपूर्वं प्रभाषते

उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते

कथञ्चिदुपकारेण कृतेनैकेन तुष्यति

स्मरत्यपकाराणां शतमप्यात्मवत्तया

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः

कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियम्वदः

वीर्यवान्न वीर्येण महता स्वेन विस्मितः

चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः

अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः

दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः

कुलोचितमतिः क्षात्रं धर्मं स्वं बहु मन्यते

मन्यते परया कीर्त्या महत् स्वर्गफलं ततः

नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः

उत्तरोत्तरयुक्तौ वक्ता वाचस्पतिर्यथा

अरोगस्तरुणो वाग्ग्मी वपुष्मान् देशकालवित्

लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः

तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः

बहिश्चरः इव प्राणो बभूव गुणतः प्रियः

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्

इष्वस्त्रे पितुः श्रेष्ठो बभूव भरताग्रजः

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः

वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्

लौकिके समयाचारे कृतकल्पो विशारदः

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्

अमोघक्रोधहर्षश्च त्यागसंयमकालवित्

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही दुर्वचाः

निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित्

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः

यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः

सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य

आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित्

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु

अर्थधर्मौ सङ्गृह्य सुखतन्त्रो चालसः

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्

आरोहे विनये चैव युक्तो वारणवाजिनाम्

अभियाता प्रहर्त्ता सेनानयविशारदः

अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः

अनसूयो जितक्रोधो दृप्तो मत्सरी

चावमन्ता भूतानां कालवशानुगः

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः

तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः

गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः

तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम्

लोकपालोपमं नाथमकामयत मेदिनी

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः

अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति

एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्

अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम्

इत्येतैर्विविदैस्तैस्तैरन्यपार्थिवदुर्लभैः

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः

तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः

निश्चित्य सचिवैः सार्द्धं युवराजममन्यत

दिव्यन्तरिक्षे भूमौ घोरमुत्पातजं भयम्

सञ्चचक्षे मेधावी शरीरे चात्मनो जराम्

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः

आत्मनश्च प्रजानां श्रेयसे प्रियेण

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः

नानानगरवास्तव्यान् पृथग्जानपदानपि

समानिनाय मेदन्याः प्रधानान् पृथिवीपतीन्

तु केकयराजानं जनकं वा नराधिपः

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्

तान् वेश्म नानाभरणैर्यथार्हं प्रतिपूजितान्

ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः

अथोपविष्टे नृपतौ तस्मिन् परबलार्दने

ततः प्रविविशुः शेषा राजानो लोकसम्मताः

अथ राजवितीर्णेषु विविधेष्वासनेषु

राजानमेवाभिमुखा निषेदुर्नियता नृपाः

लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः

उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः