Kanda 1 BK-077-Dasharathaadi Naamayodhyagamanam

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः

वरुणायाप्रमेयाय ददौ हस्ते ससायकम्

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्

पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः

अयोध्याभिमुखी सेना त्वया नाथेन पालिता

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम्

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः

पुनर्जातं तदा मेने पुत्रमात्मानमेव

चोदयामास तां सेनां जगामाशु ततः पुरीम्

पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्

सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः

सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम्

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः

ननन्द सजनो राजा गृहे कामैः सुपूजितः

कौसल्या सुमित्रा कैकयी सुमध्यमा

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः

ततः सीतां महाभागामूर्मिलां यशस्विनीम्

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः

मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा

रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः

कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः

कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्

भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः

अयं केकयराजस्य पुत्रो वसति पुत्रक

त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव

श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्

मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ

गते भरते रामो लक्ष्मणश्च महाबलः

पितरं देवसङ्काशं पूजयामासतुस्तदा

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः

चकार रामो धर्मात्मा प्रियाणि हितानि

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः

गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा

रामस्य शीलवृत्तेन सर्वे विषयवासिनः

तेषामतियशा लोके रामः सत्यपराक्रमः

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः

रामस्तु सीतया सार्द्धं विजहार बहूनृतून्

मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः

प्रिया तु सीता रामस्य दाराः पितृकृता इति

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्द्धत

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते

अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा

तस्य भूयो विशेषेण मैथिली जनकात्मजा

देवताभिः समा रूपे सीता श्रीरिव रूपिणी

तया राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया

अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः