Kanda 1 BK-076-Jaama Dagnya Parajayaha

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा

गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव

अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव

अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम्

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम्

शरं प्रति जग्राह हस्ताल्लघुपराक्रमः

आरोप्य धनू रामश्शरं सज्यं चकार

जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन

तस्माच्छक्तो ते राम मोक्तुं प्राणहरं शरम्

इमां पादगतिं राम तपोबलसमार्जितान्

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि

ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः

मोघः पतति वीर्येण बलदर्पविनाशनः

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः

गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्

जडीकृते तदा लोके रामे वरधनुर्द्धरे

निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत

तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः

रामं कमलपत्राक्षं मन्दं मन्दमुवाच

काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा

विषये मे वस्तव्यमिति मां काश्यपोऽब्रवीत्

सोऽहं गुरुवचः कुर्वन् पृथिव्यां वसे निशाम्

कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि

तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया

जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः

अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम्

धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परन्तप

एते सुरगणाः सर्वे निरीक्षन्ते समागताः

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे

चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति

त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्

रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्

हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान्

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्

ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा

सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः