Kanda 1 BK-075-Parashu Ramena Shivadhanur Vruththtantha Kathanam

राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम्

धनुषो भेदनं चैव निखिलेन मया श्रुतम्

तदद्भुतमचिन्त्यं भेदनं धनुषस्त्वया

तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम्

तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः

पूरयस्व शरेणैव स्वबलं दर्शयस्व

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे

द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा

विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्

क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः

बालानां मम पुत्राणामभयं दातुमर्हसि

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्

सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि

त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम्

दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः

मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने

चैकस्मिन् हते रामे सर्वे जीवामहे वयम्

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्

अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते

दृढे बलवती मुख्ये सुकृते विश्वकर्मणा

अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे

त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया

तदिदं वैष्णवं राम धनुः परमभास्वरम्

समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्

तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्

शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया

अभिप्रायं तु विज्ञाय देवतानां पितामहः

विरोधं जनयामास तयोः सत्यवतां वरः

विरोधे महद्युद्धमभवद्रोमहर्षणम्

शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः

तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्

हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः

देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः

याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ

जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः

अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा

धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः

देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्

इदं वैष्णवं राम धनुः परपुरञ्जयम्

ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम्

ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः

पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः

न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते

अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः

वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्

क्षत्रमुत्सादयन् रोषाज्जातं जातमनेकशः

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने

यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे

दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः

श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः

तदिदं वैष्णवं राम पितृपैतामहं महत्

क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्

योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम्

यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः