Kanda 1 BK-073-Sita Rama Vivahaha

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्

तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान्

पुत्रः केकय राजस्य साक्षाद्भरतमातुलः

दृष्ट्वा पृष्ट्वा कुशलं राजानमिदमब्रवीत्

केकयाधिपती राजा स्नेहात्कुशलमब्रवीत्

येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः

तदर्थमुपयातोऽहमयोध्यां रघुनन्दन

मिथिलामुपयातांस्तु त्वया सह महीपते

त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्

अथ राजा दशरथः प्रियातिथिमुपस्थितम्

दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्

प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित्

ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्

भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि

वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्

राजा दशरथो राजन् कृतकौतुकमङ्गलैः

पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते

दातृप्रतिगृहीतृभ्यां सर्वार्थाः प्रभवन्ति हि

स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्

इत्युक्तः परमोदारो वसिष्ठेन महात्मना

प्रत्युवाच महातेजा वाक्यं परमधर्मवित्

कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते

स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः

मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः

सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः

अविघ्नं कुरु तां राजा किमर्थमवलम्बते

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा

प्रवेशयामास सुतान् सर्वानृषिगणानपि

कारयस्व ऋषे सर्वामृषिभिः सहधार्मिक

रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो

तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः

विश्वामित्रं पुरस्कृत्य शतानन्दं धार्मिकम्

प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः

अलञ्चकार तां वेदिं गन्धपुष्पैः समन्ततः

सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः

अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः

शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः

लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतैः

अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम्

जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः

समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा

अब्रवीज्जनको राजा कौसल्यानन्दवर्द्धनम्

इयं सीता मम सुता सहधर्मचरी तव

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना

पतिव्रता महाभागा छायेवानुगता सदा

इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा

साधु साध्विति देवानामृषीणां वदतां तदा

देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्

एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम्

अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः

लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया

प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत

गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः

सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः

पत्नीभिः सन्तु काकुत्स्था माभूत्कालस्य पर्ययः

जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्

चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः

ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः

यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम्

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा

दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः

ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम्

विवाहे रघुमुख्यानां तदद्भुतमदृश्यत

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते

त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः

अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः

राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः