Kanda 1 BK-071-Janaka Kula Vruththanthaha

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः

श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः

वक्तव्यं कुलजातेन तन्निबोध महामुने

राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा

निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः

तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता

प्रथमो जनको नाम जनकादप्युदावसुः

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः

नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः

सुकेतोरपि धर्मात्मा देवरातो महाबलः

देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्

महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः

सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः

दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः

प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः

देवमीढस्य विबुधो विबुधस्य महीध्रकः

महीध्रकसुतो राजा कीर्तिरातो महाबलः

कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत

महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत

स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः

ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः

मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः

कुशध्वजं समावेश्य भारं मयि वनं गतः

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्

भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम्

कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात्

सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः

मे प्रेषयामास शैवं धनुरनुत्तमम्

सीता कन्या पद्माक्षी मह्यं वै दीयतामिति

तस्याऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह

हतोऽभिमुखो राजा सुधन्वा तु मया रणे

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्

साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम्

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने

ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय

वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्

द्वितीयामूर्मिलां चैव त्रिर्ददामि संशयः

रामलक्ष्मणयो राजन् गोदानं कारयस्व

पितृकार्यं भद्रं ते ततो वैवाहिकं कुरु

फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु

रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम्