Kanda 1 BK-069-Janaka Dasharatha Samvadhaha

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः

राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्

अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्

व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः

चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः

ममाज्ञासमकालं यानयुग्यमनुत्तमम्

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः

मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे

यथा कालात्ययो स्याद्दूता हि त्वरयन्ति माम्

वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी

राजानमृषिभिः सार्द्धं व्रजन्तं पृष्ठतोऽन्वगात्

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्

राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्

जनको मुदितो राजा हर्षं परमं ययौ

उवाच नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः

स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव

पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्

दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः

सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः

दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्

राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः

श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि

यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम्

तस्य तद्वचनं श्रुत्या ऋषिमध्ये नराधिपः

वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्

प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा

यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम्

धर्मिष्ठं यशस्यं वचनं सत्यवादिनः

श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः

ततः सर्वे मुनिगणाः परस्परसमागमे

हर्षेण महता युक्तास्तां निशामवसन् सुखम्

राजा राघवौ पुत्रौ निशाम्य परिहर्षितः

उवास परमप्रीतो जनकेनाभिपूजितः

जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित्

यज्ञस्य सुताभ्यां कृत्वारात्रिमुवास