Kanda 1 BK-068-Dasharatha Agamanam

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः

त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्

ते राजवचनाद्दूता राजवेश्म प्रवेशिताः

ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम्

बद्धाञ्जलिपुटाः सर्वे दूताविगतसाध्वसाः

राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम्

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम्

कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा

जनकस्त्वां महाराजा पृच्छते सपुरःसरम्

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः

कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा

राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः

सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः

यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः

तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना

रामेण हि महाराज महत्यां जनसंसदि

अस्मै देया मया सीता वीर्यशुल्का महात्मने

प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि

सोपाध्यायो महाराज पुरोहितपुरस्सरः

शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ

प्रीतिं मम राजेन्द्र निर्वर्तयितुमर्हसि

पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्

विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः

वसिष्ठं वामदेवं मन्त्रिणोऽन्यांश्च सोऽब्रवीत्

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः

लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना

सम्प्रदानं सुतायास्तु राघवे कर्त्तुमिच्छति

यदि वो रोचते वृत्तं जनकस्य महात्मनः

पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः

सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति मन्त्रिणः

मन्त्रिणस्तां नरेन्द्रस्य रात्रिं परमसत्कृताः

ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः