Kanda 1 BK-067-Shiva Dhanur Bhamgaha

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः

धनुर्दर्शय रामाय इति होवाच पार्थिवम्

ततः राजा जनकः सामन्तान् व्यादिदेश

धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्

जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम्

तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया

नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम्

मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन

तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः

सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः

इदं धनुर्वरं राजन् पूजितं सर्वराजभिः

मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत

विश्वामित्रं महात्मानं तौ चोभौ राजलक्ष्मणौ

इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम्

राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा

नैतत् सुरगणाः सर्वे नासुरा राक्षसाः

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

क्व गतिर्मानुषाणां धनुषोऽस्य प्रपूरणे

आरोपणे समायोगे वेपने तोलनेऽपि वा

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव

दर्शयैतन्महाभाग अनयो राजपुत्रयोः

विश्वामित्रः धर्मात्मा श्रुत्वा जनकभाषितम्

वत्स राम धनुः पश्य इति राघवमब्रवीत्

महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः

मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्

इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना

यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा

बाढमित्यब्रवीद्राजा मुनिश्च समभाषत

लीलया धनुर्मध्ये जग्राह वचनान्मुनेः

पश्यतां नृसहस्राणां बहूनां रघुनन्दनः

आरोपयत् धर्मात्मा सलीलम् इव तद् धनुः

आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः

तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः

तस्य शब्दो महानासीन्निर्घातसमनिस्वनः

भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः

वर्जयित्वा मुनविरं राजानं तौ राघवौ

प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः

उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम्

भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः

अत्यद्भुतमचिन्त्यं तर्कितमिदं मया

जनकानां कुले कीर्तिमाहरिष्यति मे सुता

सीता भर्तारमासाद्य रामं दशरथात्मजम्

मम सत्या प्रतिज्ञा वीर्यशुल्केति कौशिक

सीता प्राणैर्बहुमता देया रामाय मे सुता

भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः

मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम

प्रदानं वीर्यशुल्कायाः कथयन्तु सर्वशः

मुनिगुप्तौ काकुत्स्थौ कथयन्तु नृपाय वै

प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः

कौशिकश् तथेत्य् आह राजा चाभाष्य मन्त्रिणः

अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्

यथावृत्तं समाख्यातुमानेतुं नृपं तदा