Kanda 1 BK-066-Shiva Dhanur Dharshanam

ततः प्रभाते विमले कृतकर्मा नराधिपः

विश्वामित्रं महात्मानमाजुहाव सराघवम्

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा

राघवौ महात्मानौ तदा वाक्यमुवाच

भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ

भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्

एवमुक्तस्तु धर्मात्मा जनकेन महात्मना

प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ

द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ

दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्

श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति

देवरात इति ख्यातो निमेष्षष्ठो महीपतिः

न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्

रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत्

यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः

वराङ्गाणि महार्हाणि धनुषा शातयामि वः

ततो विमनसः सर्वे देवा वै मुनिपुङ्गव

प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः

प्रीतियुक्तस् तु सर्वेषान् ददौ तेषाम् महात्मनाम्

तदेतद्देवदेवस्य धनूरत्नं महात्मनः

न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो

अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मया

क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता

भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा

वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा

भूतला दुत्थितां तां तु वर्द्धमानां ममात्मजाम्

वरयामासुरागम्य राजानो मुनिपुङ्गव

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्

वीर्यशुल्केति भगवन् ददामि सुतामहम्

ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव

मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा

तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम्

शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा

तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने

प्रत्याख्याता नृपतयस्तन्निबोध तपोधन

ततः परमकोपेन राजानो नृपपुङ्गव

न्यरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः

आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः

रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः

साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः

ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम्

ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः

अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः

तदेतन्मुनिशार्दूल धनुः परमभास्वरम्

रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने

सुतामयोनिजां सीतां दद्यां दाशरथेरहम्