Kanda 1 BK-065-Vishvamithrasya Bramharshithva Prapthihi

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्

चकाराप्रतिमं राम तपः परमदुष्करम्

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्

विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत्

कृत्वा निश्चयं राम तप आतिष्ठदव्ययम्

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत

निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः

किञ्चिदवदद्विप्रं मौनव्रतमुपस्थितः

अथ वर्षसहस्रं वै नोच्छ्वसन् मुनिपुङ्गवः

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत

त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत्

मोहितास्तेजसा तस्य तपसा मन्दरश्मयः

कश्मलोपहताः सर्वे पितामहमथाब्रुवन्

लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते

ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ

दीयते यदि त्वस्य मनसा यदभीप्सितम्

विनाशयति त्रैलोक्यं तपसा सचराचरम्

व्याकुलाश्च दिशः सर्वा किञ्चित्प्रकाशते

सागराः क्षुभिताः सर्वे विशीर्यन्ते पर्वताः

प्रकम्पते पृथिवी वायुर्वाति भृशाकुलः

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः

सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा

बुद्धिं कुरुते यावन्नाशेदेव महामुनिः

तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः

कालाग्निना यथा पूर्वं त्रैलाक्यं दह्यतेऽखिलम्

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम्

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्

पितामहवचः श्रुत्वा सर्वेषां दिवौकसाम्

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव

ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम्

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः

यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्

ब्रह्मर्षिस्त्वं सन्देहः सर्वं सम्पत्स्यते तव

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्

पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम्

कृत कामो महीम् सर्वाम् चचार तपसि स्थितः

एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः

एष धर्मपरो नित्यं वीर्यस्यैष परायणम्

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक

पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने

गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया

विस्तरेण ते ब्रह्मन् कीर्त्यमानं महत्तपः

श्रुतं मया महातेजो रामेण महात्मना

सदस्यैः प्राप्य सदः श्रुतास्ते बहवो गुणाः

अप्रमेयं तपस्तुभ्यमप्रमेयं ते बलम्

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो

कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्

श्वःप्रभाते महातेजो द्रष्टुमर्हसि मां पुनः

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः

विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः

स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः