Kanda 1 BK-064-Rambhayaha Shapa Prapthihi

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया

लोभनं कौशिकस्येह काममोहसमन्वितम्

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता

व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम्

अयं सुरपते घोरो विश्वामित्रो महामुनिः

क्रोधमुत्सृजते घोरं मयि देव संशयः

ततो हि मे भयन् देव प्रसादङ् कर्तुम् अर्हसि

एवमुक्तस्तया राम रम्भया भीतया तदा

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्

मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम्

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे

अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्

तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्

लोभयामास ललिता विश्वामित्रं शुचिस्मिता

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्

सम्प्रहृष्टेन मनसा तत एनामुदैक्षत

अथ तस्य शब्देन गीतेनाप्रतिमेन

दर्शनेन रम्भाया मुनिः सन्देहमागतः

सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः

रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः

यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्

दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः

उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः

अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः

तस्य शापेन महता रम्भा शैली तदाभवत्

वचः श्रुत्वा कन्दर्पो महर्षेः निर्गतः

कोपेन सुमहातेजास्तपोपहरणे कृते

इन्द्रियैरजितै राम लेभे शान्तिमात्मनः

बभूवास्य मनश्चिन्ता तपोपहरणे कृते

नैव क्रोधं गमिष्यामि वक्ष्ये कथञ्चन

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि

अहम् हि शोषयिष्यामि आत्मानं विजितेन्द्रियः

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्

अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः

हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः

एवं वर्षसहस्रस्य दीक्षां मुनिपुङ्गवः

चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन