Kanda 1 BK-062-Ambareesha Yagnaha

शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः

व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन

तस्य विश्रममाणस्य शुनःशेपो महायशाः

पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श

तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः

विवर्णवदनो दीनस्तृष्णया श्रमेण

पपाताङ्के मुनेराशु वाक्यं चेदमुवाच

मेऽस्ति माता पिता ज्ञातयो बान्धवाः कुतः

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव

त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः

राजा कृतकार्यः स्यादहं दीर्घायुरव्ययः

स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्

त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा

पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः

सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच

यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः

परलोकहितार्थाय तस्य कालोऽयमागतः

अयं मुनिसुतो बालो मत्तश्शरणमिच्छति

अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः

पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नितो भवेत्

देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः

मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः

साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्

कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो

अकार्यमिव पश्यामः श्वमांसमिव भोजने

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः

क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे

निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्

अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु

पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा

शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयम्

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः

वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक

अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः

त्वरया राजसिंहं तमम्बरीषमुवाच

राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः

निर्वर्तयस्व राजेन्द्र दीक्षां समुपाविश

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः

जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः

सदस्यानुमते राजा पवित्रकृतलक्षणम्

पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्

बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ

इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः

दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव

राजा नरश्रेष्ठ यज्ञस्य समाप्तवान्

फलं बहुगुणं राम सहस्राक्षप्रसादजम्

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः

पुष्करेषु नरश्रेष्ठ दशवर्षशतानि