Kanda 1 BK-061-Shunaha Shesha Katha

विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन्

अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः

महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्

दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः

पश्चिमायां विशालायां पुष्करेषु महात्मनः

सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम्

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः

तप उग्रं दुराधर्षं तेपे मूलफलाशनः

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः

अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे

तस्य वै यजमानस्य पशुमिन्द्रो जहार

प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्

पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात्

अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ

आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते

उपाध्यायवचः श्रुत्वा राजा पुरुषर्षभ

अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः

देशान् जनपदांस्तांस्तान् नगराणि वनानि

आश्रमाणि पुण्यानि मार्गमाणो महीपतिः

पुत्रसहितं तात सभार्यं रघुनन्दन

भृगुतुन्दे समासीनमृचीकं सन्ददर्श

तम् उवाच महातेजाः प्रणंय अभिप्रसाद्य

ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः

गवां शतसहस्रेण विक्रीणीषे सुतं यदि

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव

सर्वे परिसृता देशा याज्ञीयं लभे पशुम्

दातुमर्हसि मूल्येन सुतमेकमितो मम

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्

उवाच नरशार्दूलमम्बरीषं तपस्विनी

अविक्रेयं सुतं ज्येष्ठम् भगवान् आह भार्गवः

ममापि दयितं विद्धि कनिष्ठं शुनकं नृप

तस्मात्कनीयसं पुत्रं दास्ये तव पार्थिव

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः

मातॄणां कनीयांसस्तस्माद्रक्षे कनीयसम्

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव

शुनःशेषः स्वयं राम मध्यमो वाक्यमब्रवीत्

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्

विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्

गवां शतसहस्रेण शुनःशेपं नरेश्वरः

हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः

गृहीत्वा परमप्रीतो जगाम रघुनन्दन

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः

शुनःशेपं महातेजा जगामाशुमहायशाः