Kanda 1 BK-060-Thrishamkoh Swarga Prapthihi

तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्

ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत

धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः

तेनानेन शरीरेण देवलोकजिगीषया

यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति

तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः

ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्

अयं कुशिकदायादो मुनिः परमकोपनः

यदाह वचनं सम्यगेतत्कार्यं संशयः

अग्निकल्पो हि भगवान् शापं दास्यति रोषितः

तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्

गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा

तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत

एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा

याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ

ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः

चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि

ततः कालेन महता विश्वामित्रो महातपाः

चकारावाहनं तत्र भागार्थं सर्वदेवताः

नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः

तत्र क्रोधसमाविष्टो विश्वामित्रो महामुनिः

स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्

एष त्वां सशरीरेण नयामि स्वर्गमोजसा

दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप

स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम्

राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज

उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः

दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः

सह सर्वैः सुरगणैरिदं वचनमब्रवीत्

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः

गुरुशापहतो मूढ पत भूमिमवाक्छिराः

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः

क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्

ऋषिमध्ये तेजस्वी प्रजापतिरिवापरः

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः

नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः

दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः

सृष्ट्वा नक्षत्रवंशञ् क्रोधेन कलुषीकृतः

अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः

दैवतान्यपि क्रोधात् स्रष्टुं समुपचक्रमे

ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः

विश्वामित्रं महात्मानमूचुः सानुनयं वचः

अयं राजा महाभाग गुरुशापपरिक्षतः

सशरीरो दिवं यातु नार्हत्येह तपोधन

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः

अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः

आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः

नक्षत्राणि सर्वाणि मामकानि ध्रुवाण्यथ

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः

मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम्

एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः

गगने तान्यनेकानि वैश्वानरपथाद्बहिः

नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन्

अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः

अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्

कृतार्थं कीर्तिमन्तञ्च स्वर्गलोकगतं तथा

विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः

ऋषिभिश्च महातेजा बाढमित्याह देवताः

ततो देवा महात्मानो मुनयश्च तपोधनाः

जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम