Kanda 1 BK-055-Vishra Mithrena Stramokshnam

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्

वसिष्ठश्चोदयामास कामधुक्सृज योगतः

तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः

ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः

योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा

रोमकूपेषु म्लेच्छा हारीतास्सकिरातकाः

तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्

सपदातिगजं साश्वं सरथं रघुनन्दन

दृष्ट्वा निषूदितं सैन्यम् वसिष्ठेन महात्मना

विश्वामित्रसुतानां तु शतं नानाविधायुधम्

अभ्यधावत्सुसङ्क्रुद्धं वसिष्ठं जपतां वरम्

हुङ्कारेणैव तान् सर्वान् ददाह भगवानृषिः

ते साश्वरथपादाता वसिष्ठेन महात्मना

भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा

दृष्ट्वा विनाशितान् पुत्रान् बलं सुमहायशाः

सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा

समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः

हतदर्प्पो हतोत्साहो निर्वेदं समपद्यत

पुत्रमेकं राज्याय पालयेति नियुज्य

पृथिवीं क्षत्रधर्म्मेण वनमेवान्वपद्यत

गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम्

महादेवप्रसादार्थं तपस्तेपे महातपाः

केनचित्त्वथ कालेन देवेशो वृषभध्वजः

दर्शयामास वरदो विश्वामित्रं महाबलम्

किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम्

वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः

प्रणिपत्य महादेवमिदं वचनमब्रवीत्

यदि तुष्टो महादेव धनुर्वेदो ममानघ

साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु

गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ

तव प्रसादाद्भवतु देवदेव ममेप्सितम्

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः

दर्पेण महतायुक्तो दर्पपूर्णोऽभवत्तदा

विवर्द्धमानो वीर्येण समुद्र इव पर्वणि

हतमेव तदा मेने वसिष्ठमृषिसत्तमम्

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः

यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्यधीमतः

दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः

वसिष्ठस्य ये शिष्यास्तथैव मृगपक्षिणः

विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः

मुहूर्तमिव निःशब्दमासीदिरिणसन्निभम्

वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः

नाशयाम्यद्य गाधेयं नीहारमिव भास्करः

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः

विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्

आश्रमं चिरसंवृद्धं यद्विनाशितवानसि

दुराचारोऽसि तन्मूढ तस्मात्त्वं भविष्यसि

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्यसत्वरः

विधूममिव कालाग्निं यमदण्डमिवापरम्