Kanda 1 BK-053- Shabala Yachana

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन

विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम्

इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्

पानानि महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः

मृष्टान्नानि सूपाश्च दधिकुल्यास्तथैव

नानास्वादुरसानां षाडवानां तथैव

भाजनानि सुपूर्णानि गौडानि सहस्रशः

सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम्

विश्वामित्रबलं राम वसिष्ठेनातितर्पितम्

विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत्

सान्तःपुरवरो राजा सब्राह्मणपुरोहितः

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा

युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः

श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद

गवां शतसहस्रेण दीयतां शबला मम

रत्नं हि भगवन्नेतद्रत्नहारी पार्थिवः

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्

राजन् दास्यामि शबलां राशिभी रजतस्य वा

परित्यागमर्हेयं मत्सकाशादरिन्दम

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा

अस्यां हव्यं कव्यं प्राणयात्रा तथैव

आयत्तमग्निहोत्रं बलिर्होमस्तथैव

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः

सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा

कारणैर्बहुभी राजन्न दास्ये शबलां तव

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः

हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान्

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश

हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम्

ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्

हयानां देशजातानां कुलजानां महौजसाम्

सहस्रमेकं दश ददामि तव सुव्रत

नानावर्णविभक्तानां वयःस्थानां तथैव

ददाम्येकां गवां कोटिं शबला दीयतां मम

यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम

तावद्ददामि तत्सर्वं शबला दीयतां मम

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता

दास्यामीति शबलां प्राह राजन् कथञ्चन

एतदेव हि मे रत्नमेतदेव हि मे धनम्

एतदेव हि सर्वस्वमेतदेव हि जीवितम्

दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः

एतदेव हि मे राजन् विविधाश्च क्रियास्तथा

अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः

बहुना किं प्रलापेन दास्ये कामदोहिनीम्