Kanda 1 BK-052- Vasista Vishvamithrayoh Samvadhaha

दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः

प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना

आसनं चास्य भगवान् वसिष्ठो व्यादिदेश

उपविष्टाय तदा विश्वामित्राय धीमते

यथान्यायं मुनिवरः फलमूलमुपाहरत्

प्रतिगृह्य तां पूजां वसिष्ठाद्राजसत्तमः

तपोग्निहोत्रशिष्येषु कुशलं पर्य्यपृच्छत

विश्वामित्रो महातेजा वनस्पतिगणे तथा

सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्

सुखोपविष्टं राजानं विश्वामित्रं महातपाः

पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः

कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन्

प्रजाः पालयसे वीर राजवृत्तेन धार्मिक

कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने

कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन

कच्चिद्बलेषु कोशेषु मित्रेषु परन्तप

कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्

विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः

मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्

ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन

विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल

तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे

सत्क्रियां हि भवानेतां प्रतीच्छतु मयोद्यताम्

राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः

कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया

फलमूलेन भगवन् विद्यते यत्तवाश्रमे

पाद्येनाचमनीयेन भगवद्दर्शनेन

सर्वथा महाप्राज्ञ पूजार्हेण सुपूजितः

गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि

न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच

यथाप्रियं भगवतस्तथास्तु मुनिसत्तम

एवमुक्तो महातेजा वसिष्ठो जपतां वरः

आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः

सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्

भोजनेन महार्हेण सत्कारं संविधत्स्व मे

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्

तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्

अन्नानां निचयं सर्वं सृजस्व शबले त्वर