Kanda 1 BK-051-Vishvamitra Vamsha Varnanam

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः

हृष्टरोमा महातेजाः शतानन्दो महातपाः

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः

रामसन्दर्शनादेव परं विस्मयमागतः

तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ

शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्

अपि ते मुनिशार्दूल मम माता यशस्विनी

दर्शिता राजपुत्राय तपोदीर्घमुपागता

अपि रामे महातेजा मम माता यशस्विनी

वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्

अपि रामाय कथितं यथावृत्तं पुरातनम्

मम मातुर्महातेजो दैवेन दुरनुष्ठितम्

अपि कौशिक भद्रं ते गुरुणा मम सङ्गता

माता मम मुनिश्रेष्ठ रामसन्दर्शनादितः

अपि मे गुरुणा रामः पूजितः कुशिकात्मज

इहागतो महातेजाः पूजां प्राप्तो महात्मनः

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज

इहागतेन रामेण प्रयतेनाभिवादितः

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः

प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया

सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः

शतानन्दो महातेजा रामं वचनमब्रवीत्

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव

विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः

विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन

गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः

श्रूयतामभिधास्यामि कौशिकस्य महात्मनः

यथा बलं यथा वृत्तं तन्मे निगदतः शृणु

राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः

धर्मज्ञः कृतविद्यश्च प्रजानां हिते रतः

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः

कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः

गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः

विश्वामित्रो महातेजाः पालयामास मेदिनीम्

बहुवर्षसहस्राणि राजा राज्यमकारयत्

कदाचित्तु महातेजा योजयित्वा वरूथिनीम्

अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्

नगराणि राष्ट्राणि सरितश्च तथा गिरीन्

आश्रमान् क्रमशो राम विचरन्नाजगाम

वसिष्ठस्याश्रमपदं नानावृक्षसुमाकुलम्

नानामृगगणाकीर्णं सिद्धचारणसेवितम्

देवदानवगन्धर्वैः किन्नरैरुपशोभितम्

प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्

ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम्

तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः

सततं सङ्कुलं श्रीमद्ब्रह्मकल्पैर् महात्मभिः

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा

फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः

ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्

ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः