Kanda 1 BK-050-Mithila Gamanam

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह

विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः

साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः

बहूनीह सहस्राणि नानादेशनिवासिनाम्

ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्

ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुलाः

देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः

निवेशमकरोद्देशे विविक्ते सलिलायुते

शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्

प्रयुत्ज्जगाम सहसा विनयेन समन्वितः

विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः

पप्रच्छ कुशलं राज्ञो यज्ञस्य निरामयम्

तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः

यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत्

अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत

आसने भगवन्नास्तां सहैभिर्मुनिसत्तमैः

जनकस्य वचः श्रुत्वा निषसाद महामुनिः

पुरोधा ऋत्विजश्चैव राजा सह मन्त्रिभिः

आसनेषु यथान्यायमुपविष्टान् समन्ततः

दृष्ट्वा नृपतिस्तत्र विश्वामित्रमथाब्रवीत्

अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह

द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक

इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा

पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ

गजसिंहगती वीरौ शार्दूलवृषभोपमौ

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्द्धरौ

अश्विनाविव रूपेण समुपस्थितयौवनौ

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ

कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः

काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः

तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः

न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ

सिद्धाश्रमनिवासं राक्षसानां वधं तथा

तच्चागमनमव्यग्रं विशालायाश्च दर्शनम्

अहल्यादर्शनं चैव गौतमेन समागमम्

महाधनुषि जिज्ञासां कर्तुमागमनं तथा

एतत्सर्वं महातेजा जनकाय महात्मने

निवेद्य विररामाथ विश्वामित्रो महामुनिः