Kanda 1 BK-048- Ahalya Charitham

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे

कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ

गजसिंहगती वीरौ शार्दूलवृषभोपमौ

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्द्धरौ

अश्विनाविव रूपेण समुपस्थितयौवनौ

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ

कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः

किमर्थं नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि

वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत्

सिद्धाश्रमनिवासं राक्षसानां वधं तथा

अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ

पूजयामास विधिवत् सत्कारार्हौ महाबलौ

ततः परमसत्कारं सुमतेः प्राप्य राघवौ

उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः

तान् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्

साधु साध्विति शंसन्तो मिथिलां समपूजयन्

मिथिलोपवने तत्र आश्रमं दृश्य राघवः

पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्

श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्ज्जितम्

श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः

तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः

प्रत्युवाच महातेजा विश्वामित्रो महामुनिः

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव

यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना

गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः

आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः

चेह तप आतिष्ठदहल्यासहितः पूरा

वर्षपूगाननेकांश्च राजपुत्र महायशः

तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः

मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते

सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन

मतिं चकार दुर्मेधा देवराजकुतूहलात्

अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना

कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो

आत्मानं मां देवेश सर्वदा रक्ष मानद

इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्

एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः

सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति

गौतमं ददर्शाथ प्रविशन्तं महामुनिम्

देवदानवदुर्द्धर्षं तपोबलसमन्वितम्

तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्

गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्

दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत्

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः

दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत्

मम रूपं समास्थाय कृतवानसि दुर्मते

अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि

गौतमेनैवमुक्तस्य सरोषेण महात्मना

पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्

तथा शप्त्वा वै शक्रमहल्यामपि शप्तवान्

इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी

अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि

यदा चैतद्वनं घोरं रामो दशरथात्मजः

आगमिष्यति दुर्द्धर्षस्तदा पूता भविष्यसि

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता

मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि

इममाश्रममुत्सृज्य सिद्धचारणसेविते

हिमवच्छिखरे रम्ये तपस्तेपे महातपाः