Kanda 1 BK-047-Marudut Paththihi

सप्तधा तु कृते गर्भे दितिः परमदुःखिता

सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्

ममापराधाद् गर्भोऽयं सप्तधा विफलीकृतः

नापराधोऽस्ति देवेश तवात्र बलसूदन

प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये

मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक

मारुता इति विख्याता दिव्यरूपा ममात्मजाः

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः

दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः

सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः

त्वत्कृतेनैव नाम्ना मारुता इति विश्रुताः

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः

उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः

सर्वमेतद्यथोक्तं ते भविष्यति संशयः

विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने

जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्

एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा

दितिं यत्र तपस्सिद्धामेवं परिचचार सः

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः

अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः

तेन चासीदिह स्थाने विशालेति पुरी कृता

विशालस्य सुतो राम हेमचन्द्रो महाबलः

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः

धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्

कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्

सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः

तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्

आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः

दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः

इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्

श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि

सुमतिस्तु महातेजा विश्वामित्रमुपागतम्

श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः

पूजां परमां कृत्वा सोपाध्यायः सबान्धवः

प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः

सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मया