Kanda 1 BK-046-Dithi Katha

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता

मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत्

हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः

शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्

साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि

ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि

तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा

प्रत्युवाच महातेजा दितिं परमदुःखिताम्

एवं भवतु भद्रं ते शुचिर्भव तपोधने

जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि

पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि

एवमुक्त्वा महातेजाः पाणिना ममार्ज ताम्

समालभ्य ततः स्वस्तीत्युक्त्वा तपसे ययौ

गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता

कुशप्लवनमासाद्य तपस्तेपे सुदारुणम्

तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार

सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा

अग्निं कुशान् काष्ठमपः फलं मूलं तथैव

न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम्

गात्रसंवहनैश्चैव श्रमापनयनैस्तथा

शक्रः सर्वेषु कालेषु दितिं परिचचार

अथ वर्षसहस्रे तु दशोने रघुनन्दन

दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत्

तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर

अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः

तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम्

त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः

याचितेन सुरश्रेष्ठ पित्रा तव महात्मना

वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति

एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे

निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः

दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्द्धजाम्

शिरःस्थाने कृतौ पादौ जहास मुमोद

तस्याः शरीरविवरं विवेश पुरन्दरः

गर्भं सप्तधा राम बिभेद परमात्मवान्

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा

रुरोद सुस्वरं राम ततो दितिरबुध्यत

मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत

बिभेद महातेजा रुदन्तमपि वासवः

हन्तव्यो हन्तव्य इत्येवं दितिरब्रवीत्

निष्पपात ततः शक्रो मातुर्वचनगौरवात्

प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत

अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा

तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे

अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि