Kanda 1 BK-045-Vishala Gamanam

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः

विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्

अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया

गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्

क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः

इमां चिन्तयतस्सर्वां निखिलेन कथां तव

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा

जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्

ततः प्रभाते विमले विश्वामित्रं महामुनिम्

उवाच राघवो वाक्यं कृताहिनकमरिन्दमः

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्

तरामस् तरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्

भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः

सन्तारं कारयामास सर्षिसङ्घः सराघवः

उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा

गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्

ततो मुनिवरस्तूर्णं जगाम सहराघवः

विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्

पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्

कतमो राजवंशोऽयं विशालायां महामुने

श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः

आख्यातुं तत्समारेभे विशालस्य पुरातनम्

श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्

अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः

अदितेश्च महाभाग वीर्यवन्तः सुधार्मिकाः

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्

अमरा अजराश्चैव कथं स्याम निरामयाः

तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम्

क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै

ततो निश्चित्य मथनं योक्त्रं कृत्वा वासुकिम्

मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः

वमन्तो ऽति विषन् तत्र ददंशुर् दशनैः शिलाः

उत्पपाताग्निसङ्काशं हालाहलमहाविषम्

ततो दग्धं जगत्सर्वं सदेवासुरमानुषम्

अथ देवा महादेवम् शङ्करम् शरणार्थिनः

जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहीति तुष्टुवुः

एवम् उक्तस् ततो देवैर् देवेश्वरः प्रभुः

प्रादुर् आसीत् ततो ऽत्रैव शङ्खचक्रधरो हरिः

उवाचैनं स्मितङ् कृत्वा रुद्रम् शूलधरम् हरिः

दैवतैर् मथ्यमानस् तु तत् पूर्वं समुपस्थितम्

तत् त्वदीयं सुरश्रेष्ठः सुराणाम् अग्रतो हि यत्

अग्र पूजामिह स्थित्वा गृहाणेदम् विषम् प्रभो

इत्य् उक्त्वा सुरश्रेष्ठस् तत्रैवान्तरधीयत

देवतानाम् भयन् दृष्ट्वा श्रुत्वा वाक्यम् तु शारङ्गिणः

हालाहलम् विषङ् घोरं सञ्जग्राहामृतोपमम्

देवान् विसृज्य देवेशो जगाम भगवान् हरः

ततो देवासुराः सर्वे ममन्थू रघुनन्दन

प्रविवेशाथ पातालम् मन्थानः पर्वतोत्तमः

ततो देवाः गन्धर्वाः तुष्टुवुः मधुसूदनम्

त्वङ् गतिः सर्व भूतानाम् विशेषेण दिवौकसाम्

पालयास्मान् महाबाहो गिरिम् उद्धर्तुम् अर्‌हसि

इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः

पर्वतम् पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः

पर्वताग्रन् तु लोकात्मा हस्तेन आक्रम्य केशवः

देवानाम् मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः

अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्

उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः

पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः

अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः

उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्

असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः

ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः

अप्रतिग्रहणादेव तेन साधारणाः स्मृताः

वरुणस्य ततः कन्या वारुणी रघुनन्दन

उत्पपात महाभागा मार्गमाणा परिग्रहम्

दितेः पुत्रा तां राम जगृहुर्वरुणात्मजाम्

अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः

हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात्सुराः

उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं कौस्तुभम्

उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्

अथ तस्य कृते राम महानासीत्कुलक्षयः

अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन्

एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह

युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः

अमृतं सोऽहरत्तूर्णं मायामास्थाय मोहिनीम्

ये गताभिमुखं विष्णुमक्षयं पुरुषोत्तमम्

सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना

अदितेरात्मजा वीरा दितेः पुत्रान्निजघिनरे

तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम्

निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः

शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्