Kanda 1 BK-043-GangavaTharanam

देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्

कृत्वा वसुमतीं राम संवत्सरमुपासत

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः

उमापतिः पशुपती राजानमिदमब्रवीत्

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्

शिरसा धारयिष्यामि शैलराजसुतामहम्

तदा साऽतिमहद्रूपं कृत्वा वेगं दुस्सहम्

आकाशादपतद्राम शिवे शिवशिरस्युत

अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा

विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम्

तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः

तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा

सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि

हिमवत्प्रतिमे राम जटामण्डलगह्वरे

सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता

नैव निर्गमनं लेभे जटामण्डलमोहिता

तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून्

तामपश्यन् पुनस्तत्र तपः परममास्थितः

अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन

विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति

तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे

ह्लादिनी पावनी चैव नलिनी तथाऽपरा

तिस्रः प्राचीं दिशं जग्मुर्गङ्गाश्शिवजलाश्शुभाः

सुचक्षुश्चैव सीता सिन्धुश्चैव महानदी

तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः

सप्तमी चान्वगात्तासां भगीरथमथो नृपम्

भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः

प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्

गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता

व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्

मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा

पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा

ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा

व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा

विमानैर्नगराकारैर्हयैर्गजवरैस्तदा

पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः

तदद्भुततमं लोके गङ्गापतनमुत्तमम्

दिदृक्षवो देवगणाः समीयुरमितौजसः

सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा

शतादित्यमिवाभाति गगनं गततोयदम्

शिंशुमारोरगगणैर्मीनैरपि चञ्चलैः

विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा

पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा

शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः

क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम्

विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः

सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः

मुहुरूर्द्ध्वमुखं गत्वा पपात वसुधातलम्

तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः

व्यरोचत तदा तोयं निर्मलं गतकल्मषम्

तत्र देवर्षिगन्धर्वा वसुधातलवासिनः

भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः

शापात्प्रपतिता ये गगनाद्वसुधातलम्

कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः

धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता

पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता

कृताभिषेको गङ्गायां बभूव विगतक्लमः

भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः

प्रायादग्रे महातेजास्तं गङ्गा पृष्टतोऽन्वगात्

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

सर्वाश्चाप्सरसो राम भगीरथरथानुगाम्

गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये

यतो भगीरथो राजा ततो गङ्गा यशस्विनी

जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी

ततो हि यजमानस्य जह्नोरद्भुतकर्मणः

गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः

तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव

अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम्

अपिबत् तु जलम् सर्वम् गङ्गयाः परम अद्भुतम्

ततो देवाः सगङ्घर्वऋषयश्च सु विस्मिताः

पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्

गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः

ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः

तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति

सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा

रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः

भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः

पितामहान् भस्मकृतानपश्यद्दीनचेतनः

अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम्

प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम