Kanda 1 BK-041-Sagara Yagna Parisamapthihi

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन

नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा

पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति

तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि

सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः

एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना

धनुरादाय खङ्गं जगाम लघुविक्रमः

खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः

प्रापद्यत नरश्रेष्ठस्तेन राज्ञाऽभिचोदितः

दैत्यदानवरक्षोभिः पिशाचपतगोरगैः

पूज्यमानं महातेजा दिशागजमपश्यत

तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्

पितॄन् परिपप्रच्छ वाजिहर्तारमेव

दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः

आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्

यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः

पूजितः सहयश्चैव गन्तासीत्यभिचोदितः

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः

भस्मराशीकृता यत्र पितरस्तस्य सागराः

दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा

चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः

यज्ञीयं हयं तत्र चरन्तमविदूरतः

ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः

तेषां राजपुत्राणां कर्तुकामो जलक्रियाम्

सलिलार्थी महातेजा चापश्यज्जलाशयम्

विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम्

पितॄणां मातुलं राम सुपर्णमनिलोपमम्

चैवमब्रवीद्वाक्यं वैनतेयो महाबलः

मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः

कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः

सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ

तस्यां कुरु महाबोहो पितॄणां तु जलक्रियाम्

तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया

षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति

गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ

यज्ञं पैतामहं वीर संवर्तयितुमर्हसि

सुपर्णवचनं श्रुत्वा सोंऽशुमानति वीर्यवान्

त्वरितं हयमादाय पुनरायान्महायशाः

ततो राजानमासाद्य दीक्षितं रघुनन्दन

न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा

तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः

यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः

गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत

अकृत्वा निश्चयं राजा कालेन महता महान्

त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः