Kanda 1 BK-038-Sagaro Pakhyanam

तां कथां कौशिको रामे निवेद्य कुशिकात्मजः

पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्

अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः

सगरो नाम धर्मात्मा प्रजाकामः चाप्रजः

वैदर्भदुहिता राम केशिनी नाम नामतः

ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी

अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि

द्वितीया सगरस्यासीत् पत्नी सुमतिसञ्ज्ञिता

ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः

हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ

अथ वर्षशते पूर्णे तपसाराधितो मुनिः

सगराय वरं प्रादाद्भृगुः सत्यवतां वरः

अपत्यलाभः सुमहान् भविष्यति तवानघ

कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ

एका जनयिता तात पुत्रं वंशकरं तव

षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति

भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्

ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा

एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति

श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव

तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः

उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्

एको वंशकरो वाऽस्तु बहवो वा महाबलाः

कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति

मुनेस्तु वचनं श्रुत्वा कैशिनी रघुनन्दन

पुत्रं वंशकरं राम जग्राह नृपसन्निधौ

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा

महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान्

प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य

जगाम स्वपुरं राजा सभार्यो रघुनन्दन

अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत

असमञ्ज इति ख्यातं केशिनी सगरात्मजम्

सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत

षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिःसृताः

घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्द्धयन्

कालेन महता सर्वे यौवनं प्रतिपेदिरे

अथ दीर्घेण कालेन रूपयौवनशालिनः

षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा

बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन

प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै

एवं पापसमाचारः सज्जनप्रतिबाधकः

पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात्

तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्

सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः

ततः कालेन महता मतिः समभिजायत

सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता

कृत्वा निश्चयं राम सोपाध्यायगणस्तदा

यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे