Kanda 1 BK-037-Skandoth Paththi

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा

सेनापतिमभीप्सन्तः पितामहमुपागमन्

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्

प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः

यो नः सेनापतिर्देव दत्तो भगवता पुरा

तपः परममास्थाय तप्यते स्म सहोमया

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया

संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः

देवतानां वचः श्रुत्वा सर्वलोकपितामहः

सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्

शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु

तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः

जनयिष्यति देवानां सेनापतिमरिन्दमम्

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम्

उमायास्तद्बहुमतं भविष्यति संशयः

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन

प्रणिपत्य सुराः सर्वे पितामहमपूजयन्

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्

अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः

देवकार्यमिदं देव संविधत्स्व हुताशन

शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः

गर्भं धारय वै देवि देवतानामिदं प्रियम्

तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत्

दृष्ट्वा तन्महिमानं समन्तादवकीर्यत

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः

सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन

अशक्ता धारणे देव तव तेजः समुद्धतम्

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः

इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम्

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्

उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्

काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत

मलं तस्याभवत्तत्र त्रपु सीसकमेव

तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्

सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम्

जातरूपमिति ख्यातं तदाप्रभृति राघव

सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्

तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्

तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः

क्षीरसम्भावनार्थाय कृत्तिकाः समयोजनयन्

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्

ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्

पुत्रस्त्रैलोक्यविख्यातो भविष्यति संशयः

तेषां तद्ववचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे

स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम्

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा

अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः

सुरसेनागणपतिं ततस्तमतुलद्युतिम्

अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः

एष ते राम गङ्गाया विस्तरोऽभिहितो मया

कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः

आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत्