Kanda 1 BK-036-Uma Mahathyam

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ

अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्

दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि

विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्

त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी

कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्

पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः

दृष्ट्वा स्पृहया देवीं मैथुनायोपचक्रमे

शितिकण्ठस्य देवस्य दिव्यं वर्ष शतङ् गतम्

चापि तनयो राम तस्यामासीत्परन्तप

ततो देवाः समुद्विग्नाः पितामहपुरोगमाः

यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्

देवदेव महादेव लोकस्यास्य हिते रत

सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि

लोका धारयिष्यन्ति तव तेजः सुरोत्तम

ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः

बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया

त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु

यदिदं क्षुभितं स्थानान् मम तेजो ह्यनुत्तमम्

धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्

यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति

एवमुक्तः सुरपतिः प्रमुमोच महीतले

तेजसा पृथिवी येन व्याप्ता सगिरिकानना

ततो देवाः पुनरिदमूचुश्चाथ हुताशनम्

प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः

दिव्यं शरवणं चैव पावकादित्यसन्निभम्

यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः

अथोमां शिवं चैव देवाः सर्पिगणास्तदा

पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः

अथ शैलसुता राम त्रिदशानिदमब्रवीत्

समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना

यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया

अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ

अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः

एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि

पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता

प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती

तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा

गमनायोपचक्राम दिशं वरुणपालिताम्

गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः

हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः

एष ते विस्तरो राम शैलपुत्र्या निवेदितः

गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः